________________
चन्द्रप्राप्तिसूत्रे
"
उत्तराभाद्रपदा ४, रेवती ५, अश्विनी ६, भरणी ७| तावत् कृत्तिकादिकानी सप्तनक्षत्राणि दक्षिण (राणि प्रजप्तानि तद्यथा - कृत्तिका १, रोहिणी २, संस्थाना (मृगशिरः) ३, आर्द्रा ४, पुनर्वसुः पुण्यः ६, अश्लेषा ७ तावत् मघादिकानि सप्तनक्षत्रीणि पश्चिमद्वाराणि प्रज्ञतानि तद्यथा - मघा १, पूर्वाफाल्गुनी २, उत्तराफाल्गुनी ३, हस्तः ४, चित्रा ५, स्वातिः ६, विशाखा । तावत् अनुराधादिकानी सप्तनक्षत्राणि उत्तरद्वाराणि प्रज्ञप्तानि तद्यथाअनुराधा, १, ज्येष्ठा २, मूलः ३ पूर्वाषाढा ४, उत्तराषाढा ५, अभिजित् ६, श्रवणः ७, ||३|| तत्र खलु ये ते पत्रमाहुः - तावत् अश्विन्यादिकानी सप्तनक्षत्राणि पूर्वद्वाराणि प्रज्ञप्तानि, ते माहुः तद्यथा - अश्विनी १ भरणी २, कृत्तिका ३, रोहिणी ४, संस्थाना (मृगशिरः) ५ आर्द्रा ६, पुनर्वसुः ७, तावत् पुष्यादिकानि सप्तनक्षत्राणि दक्षिणद्वाराणि प्रज्ञप्तानि तद्यथा - पुण्यः १, अश्लेषा २, मघा, ४, पूर्वाफाल्गुनी ४, उत्तराफाल्गुनी, हस्तः ६, चित्रां ७] तावत् स्वातिकादिकानि सप्तनक्षत्राणि पश्चिमद्वाराणि प्रज्ञप्तानि, तद्यथा - स्वातिः १, विशाखा २, अनुराधा ३, ज्येष्ठा ४, पूर्वाषाढा ६ उत्तराषाढा ७७ तावत् अभिजिदादिकानि सप्तनक्षत्राणि उत्तरद्वाराणि प्रनप्तानि तद्यथा - अभिजित् १, श्रवणः धनिष्ठा ३, शतभिपक् ४, पूर्वाभाद्रपदा ५ उत्तराभाद्रपदा ६, रेवती ॥४॥ तत्र खलु ये ते एवमाहुः तावत् भरण्यादिकानि सप्तनक्षत्राणि पूर्वद्वाराणि प्रनप्तानि ते पवमाहु तद्यथा - भरणी १, कृत्तिका २, रोहिणी ३, संस्थाना (मृगशिरः) ४, आर्द्रा ५, पुनर्वसुः ६, पुण्यः ७ तावत् अम्लेपादिकानि सप्तनक्षत्राणि दक्षिणद्वाराणि प्रजप्तानि तद्यथा - अश्लेषा १, मघा २, पूर्वाफल्गुनी ३ उत्तराफाल्गुनी ४, हस्तः ५, चित्रा ६ स्वातिः ७| तावत् विशाखादिकानी सप्तनक्षत्राणि पश्चिमद्वाराणि प्राप्तनि, तद्यथा - विशाखा १, अनुराधा २, ज्येष्ठा ३, मूलः ४, पूर्वापाढा ५, उत्तराषाढा ६. अभिजित् ७१ तावत् श्रवणादिकानी सप्तनक्षत्राणि उत्तरद्वाराणि प्रनप्तानि तद्यथा - श्रवणः १, धनिष्ठा २, शतभिषक् ३, पूर्वाप्रोष्ठपदा ४, उत्तराप्रोष्ठपदा ५, रेवती ६, अश्विनी ||५|| ते एवमाहुः । वयं पुनरेवं वदामः - तावत् अभिजिदादिकानि सप्त नक्षत्राणि पूर्वद्वाराणि प्रन्नप्तानि तद्यथा अभिजित् १, श्रवणः २, धनिष्ठा ३, शत भिषक् ४, पूर्वा प्रोष्ठपदा ५, उत्तराप्रोष्ठपदा ६, रेवती ७| तावत् अश्विन्यादिकानि सप्तनक्षत्राणि दक्षिणद्वाराणि प्रनप्तानि तद्यथा अश्विनी १, भरणी २, कृत्तिका ३, रोहिणी ४, संस्थाना (मृगशिरः) ५, आर्द्रा ६, पुनर्वसुः ७| तावत् पुण्यादि सप्तनक्षत्राणि पश्चिम द्वाराणि प्रजप्तानि तद्यथा - पुण्यः १ अश्लेषाः २, मघा २, पूर्वाफाल्गुनी ४, उत्तराफाल्गुनी, हस्त' ६, चित्रा ७] तावत् स्वातिकादिकानि सप्तनक्षत्राणि उत्तरद्वाराणि प्रजतानि तद्यथा - स्वाति १, विशाखा २, अनुराधा ३, ज्येष्ठा ४, पूर्वाषाढा ७॥ सूत्र- १९॥ नि चन्द्रप्तिसूत्रे चन्द्राप्तिप्रकाशिका टीकायां दशमस्य प्राभृतस्य एकविंशतितमम् प्राभृतप्राभृतं समाप्तम् ||१०-२१॥
व्याख्या- 'ता कहते जोइसदारा' इति, 'ता तावत् 'कई' कथं केन क्रमेण 'ते' त्वया 'जोडमदारा' ज्योतिपद्वाराणि नक्षत्रद्वाराणि 'आहिया' आख्यातानि कथितानि 'ति चएज्ज' इति वदेत् चद्रतु कथयतु हे भगवन् । इति गौतमेन पृष्टे भगवानाह - 'तत्थ' इत्यादि, 'तत्थ' तत्र ज्योतिषहारविषये खलु 'इमाओ' हमा वक्ष्यमाणाः 'पंच' पञ्चसंख्यकाः 'पडित्तीओ' प्रतिपत्तय परमतरूपाः 'पण्णत्ताओ' प्रज्ञप्ताः कथिताः । ता एव दर्शयति- 'तत्येगे' इत्यादि, 'तत्थ'
४१८