Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 700
________________ હ૭૨ चन्द्राप्तिसूत्रे दौ चन्द्रौ पूर्वभागे लवणसमुद्रे २, पड् चन्द्राः धातकोखण्डे, एकविंशतिः चन्द्राः कालोदे, पत्रिंशादाभ्यन्तरपुष्करा॰, इत्यस्यां प्रथमायां चन्द्रपक्तौ सर्वसंख्यया द्वा पष्टिश्चन्द्राः ।। एवं यो मेरोरपरभागे चन्द्रस्तत्सम्बन्धिन्या मपि द्वितीयायां चन्द्रपक्तौ पद पष्टिश्चन्द्राः पूर्वोक्तरीत्यैत्र ज्ञातव्याः २। ॥१५॥ साम्प्रतं नक्षत्राणां पड़ती राह -'छप्पन्नं पंतीओ' इत्यादि, इह मनुष्यलोके नक्षत्राणां पहपञ्चाशत् पङ्क्तयः सन्ति । ताश्च-'छावट्टि २, हवंति एक्किक्का' पस् पष्ठि पट्पष्टि नक्षत्रप्रमाणा एकैका पतित भवति, तथा च तद्भावना-अस्मिन् किल जम्बूद्वीपे दक्षिणतोऽर्द्रभागे एकस्य चन्द्रस्य परिवारभूतानि अभिजिदादीनि अष्टाविंशतिर्नक्षत्राणि क्रमेण व्यवस्थितानि चारं चरन्ति, एवमुत्तरतोऽभागे द्वितीयस्य चन्द्रस्य परिवारभूतानि अन्यानि अष्टाविंशति नक्षत्राणि अभिजिदादीन्येव क्रमेण व्यवस्थितानि योगं युञ्जन्ति । तत्र दक्षिणतोऽर्द्धभागे यद् अभिजिन्नक्षत्रं वर्त्तते तत्समश्रेणि व्यवस्थिते द्वे अभिजिन्नक्षत्रे लवणसमुद्रे २ पड़ धातकी खण्डे,६ एकविंशतिः कालोदे२१, पटू त्रिंशादाभ्यन्तरपुष्करार्द्ध ३६ इति सर्वसंख्यया पट्ट पष्टिरभिजिन्नक्षत्राणि पइत्या व्यवस्थितानि योगं युञ्जन्ति । एवं श्रवणादीन्यपि दक्षिणतोऽभागे पतया व्यवस्थितानि पटू पष्टि सख्यकानि स्वयं भावनीयानि । उत्तरतोऽप्यर्द्धभागे यदभिजिन्नक्षत्रं वर्तते तत्समश्रेणिव्यवस्थिते उत्तरभागे एव द्वे अभिजिन्नक्षत्रे लवणसमुद्रे षड् धातकीखण्डे६, एक विंशतिः कालोदे२१, पत्रिंशत् आभ्यन्तरपुष्करा₹३६, एवं पट्पष्टिसंख्यकानि अभिजिन्नक्षत्राणि ज्ञातव्यानि । एवं श्रवणादि पक्तयोऽपि प्रत्येकं पट्पष्टि संख्यका अवसेया इति सर्वसंख्यया पट् पञ्चाशत् पक्तयो नक्षत्राणां भवन्ति, एकैका च पक्तिः पट् पष्टि संख्येति ॥१६॥ साम्प्रतं ग्रहाणां पक्तीराह-'छावत्तरं गहाणं' इत्यादि, इह मनुष्यलोके ग्रहाणामङ्गारकादीनां सर्वसंख्यया पद सप्तत्यधिकशतसख्यका १६७ पड्क्तयो भवन्ति । तासु 'एक्किक्किया पंतो' एकैका पङ्क्तिः 'छावटि २,' षट् षष्टि-पट् पष्टि संख्याका भवति । भावना चेत्थम्-इह जम्बूद्रोपे दक्षिणतोऽर्द्धभागे एकस्य चन्द्रस्य परिवारभूता अङ्गारकादयोऽटाशीतिम्रहाः सन्ति १। उत्तरतोऽभागे द्वितीयस्य चन्द्रस्य परिवारभूता अङ्गारकादयोऽष्टाशीतिरेव, तत्र दक्षिणतोऽर्द्धमागे योऽङ्गारको ग्रहश्चारं चरन् वर्त्तते तत्समश्रेणिव्यवस्थितो दक्षिणभागे एव द्वावङ्गारको लवणसमुद्रे २, पड़ धातकी खण्डे६, एकविंशतिरङ्गारकाः कालोदे२१, पट् त्रिंशदाभ्यन्तरपुष्करार्दु३६ इति षट्षष्टिः एवं शेषा अपि सप्ताशीतिम्रहाः पत्त्या व्यवस्थिताः प्रत्येकं पट्पष्टि रगारका रवसेया । एवमुत्तरतोऽप्यर्द्ध भागे अङ्गारकादीनामष्टाशोनेर्ग्रहाणां पतयः प्रत्येकं घट्पष्टिसंख्याकाः परिभावनीया इति जायते सर्व संख्यया ग्रहाणां पट्सप्तत्यधिकं पति शतम् (१७६) एकैका च पड्क्ति पद पष्टि संख्याकेति ॥१७॥ एते चन्द्रादयः ग्रहाः कुत्र चारं चरन्तीत्याह-'ते मेरु

Loading...

Page Navigation
1 ... 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743