Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
.....................चन्द्रप्रालियर
पडशोत्यधिकेन शतेन (१८६) गुण्यते जातानि-एक पष्टिः सहस्राणि सप्तशतानि द्विपञ्चाशदधिकानि (६१७५२), अस्य राशेरपि : चतुश्चत्वारिंशदधिकसप्तशतराशिना (७४४),, भागो हियते लब्धास्त्र्यशीतिर्भागाः (८३) तत...आगतम्-पञ्चदश मण्डलानि परिपूर्णानि पोडशस्य च मण्डलस्य 'त्र्यशीतिः । पिडशीतिशतभागाः (१५.२.) एकेनाभिवर्द्धितमा--
। ', ' १.०१. । ... सेन चन्द्रमण्डलानां लभ्यन्ते, इति । ..., .' -
- अथाभिवतिमासेन सूर्यमण्डविचारमाह-'ता, अभिवईदिएणं' . इत्यादि, 'ता'. तावत् अभिवइदिएणं मासे गं' एकेन अभिवर्द्धितेन मासेन 'वैरिएं' सूर्यः 'कइमंडलाई चरइ कृति मण्डलानि, चरति ? , भगवानाह. --सोलसमंडलाई पोडशमण्डलानि 'तिहिं भाोहिं ऊणगाई त्रिसिर्भागैर्मण्डलसत्क: ऊनक्राति न्यूनानि, किथमित्याह-'दोहि अडयाठेहि माहि मंडलं छित्ता' द्वाभ्यां शताभ्याम् अष्टचत्वारिंशंदधिकाभ्यो (२४४) मण्डले , छित्वा ,एकस्य मण्डलस्य अष्टचत्वारिंशदधिके वैशर्ते भागीनां कृत्वा तन्मध्यात् त्रिभिभोगे । न्यूँनानि पोडशमण्डलानि ।, क्रिमुक्तं भवति-परिपूर्णानि पञ्चदर्शमपंडलानि, षोडशस्यच मण्डलस्य.. अष्टचत्वारिंशदधिक द्विशतभागसत्कभागत्रयन्यूनान्-इति पञ्चचत्वारिंशदधिकद्विशतमागान् (१५२४५) 'चरइ' चरति । कथमित्याह एकस्मिन् युगे पूर्वप्रदर्शितरीत्याऽभिवद्धित-" मासस्य चतुश्चत्वारिंशदधिकानि सप्तशतानि (४४) त्रयोदशभागाः' भवन्ति, सूर्येश्चैकस्मिन - युगे पञ्चदशाधिकानि नव मण्डलशतात्ति (६१५) चरति, 'अत्रैकस्य मासस्य पृच्छा तत एक त्रयोदशभिर्गुणयित्वा त्रयोदश मागाः क्रियते ततस्त्रैराशिक क्रियते; तथाहि-यदि-चतु: श्वत्वारिंशदधिकसप्तशतभागैः पञ्चदशाधिकानिः नवशतानि · सूर्यमण्डलानी लभ्यन्ते तदा एकाभिवदितमामसल्कत्रयोदशभागः. कंति मनुलानि लभ्यन्ते राशियस्थापना (७४४ । ९१५ । १३) अवान्त्येन राशिना योदशलक्षणेन · मन्यो राशिः पञ्चदशोधिक नवशतरूपों गुण्यते जातानि, एकादश सहस्राणि अष्टौ शतानि पञ्चनवत्यधिकानि (११८९५) अस्याधेन राशिना चतुश्चत्वारिंशदधिक सप्तश्तरूपेण (५४४) भागो, हियते, लब्धानि पञ्चदश-- मण्डलानि शेषाणि तिष्ठन्ति पञ्चत्रिंशदधिकानि सप्तशतानि : (७३५) एतानि मष्टचत्वारि-- शषिक द्विशनभागकरणार्थ मष्ट चत्वारिंशदधिकाम्या, द्वाभ्यां शताभ्यां गुण्यन्ते जातानिपकं, लक्ष, यशीतिः सहस्राणि, देशते मशीत्यधिके, (१८२२८०) अस्य, राशेरपि चतुथस्वारिंशदधिक सप्तमिशते; (७,४४): भागो, हियते, लन्धे.. पञ्चचत्वारिंशदधिके देशते , (२९५), तत मागतम् परिपूर्णानि पञ्चदशमण्डलस्य पञ्च . चत्वारिंशदधिकद्विशतसंक्ष्यका ,

Page Navigation
1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743