Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Nishana
-
-
-
-
-
चन्द्राप्तिप्रकाशिकाटीका० प्रा०१९ सू.१ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यादिकम् ६५७ चन्द्रशतं द्विवत्वारिंशत्कं सूर्यशतम् ॥९॥ हासप्ततं चन्द्रशत्कं द्वासप्तकं सूर्यशतम् १० द्विचत्वारिंश चन्द्रसहनं द्विचत्वारिश सूर्यसहस्त्रम् ।११। पके पुनरेव माहुः द्वा सप्ततं चन्द्र सहन द्वा सप्ततं सूर्यसहस्रं सर्वलोकम् अवमानन्ति उद्योतयन्ति तापयन्ति प्रभासयन्ति, एके एवमाहुः
वयं पुनरेवं वदामः-तावत् अयं खलु जम्बूद्धोपो यावत् परिक्षेपेण प्रशप्तः। तावत्जम्बू द्वीपे द्वीपे द्वौ चन्द्रो प्रभासयतां वा, प्रभालयतो वा, प्रभासयिप्यतो वा यथा जीवाभिगमे यावत् ताराः
द्वौ सूर्यो अतापयतां वा, तापयतोबा तायियतोचा। पट् पञ्चाशत् नक्षत्राणि योगम् अयुञ्जन्या. युञ्जन्ति वा. चोक्षन्तिवा पट्र लप्तति गृहशत चारमचरत् वा चरीतवा, चरिात वा एकं शतसहस्त्र, प्रयस्त्रिशत् सहमाणि, नवशतानि पञ्चाशानि तारागण कोटी कोटीनां शोभामशोभन्तवा, शोभन्ते वा, शोमिप्यन्ते वा । गाथे-दौ चन्द्रौ द्वौ सूर्यो नक्षत्राणि खलु भवन्ति पटू पञ्चाशत् द्वा सप्ततिकं गृहशत, जम्बूद्वीपे विचारिणाम् ॥१॥ एकं च शतसहन. त्रयस्त्रिंशत् स्वलु भवन्नि सहस्राणि । नव च शतानि पञ्चाशानि, तारागण कोटी कोटीनाम् ॥
तावत् जम्वृद्धीप खलु छीपं लवणो नाम समुद्रः वृत्तः वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य खलु तिष्ठति। तावत् लवणः खलु भदन्त | समुद्रः किं समचक्रवालसंस्थानसंस्थितः विषमचक्रवालसंस्थानसंस्थितः ? तावत् लवणः खलु समुद्रः समचक्रवालसंस्थानसंस्थितः नो विपमचक्रवालसंस्थानसंस्थित. तावत् लवणः खलु समुद्रः कियत्कः चक्रवालविष्कम्भेण ? कियत्कः परिक्षेपेण, आख्यातः ? इति वदेत् । तावत् योजनशतसहस्त्रे चक्रचालविष्कम्मेण. पञ्चदश योजनशत सहस्राणि एकाशीतिं च सहस्राणि शतं च एकोनचत्वारिंशं किञ्चद्विशेपोनं परिक्षेपेण आख्यात इति वदेत् । तावत् लवणे खलु समुढे कियत्काश्चन्द्राः प्रभासयन् वा ३ एवं पृच्छा यावत् कियत्यः तारागण कोटी कोटयः शोभा मशोभन्तवा३ तावत् लवणे खलु समुद्रे चत्वार श्चन्द्राः प्रभासयन्ति वा३ यथा जीवाभिगमे यावत् ताराः
चत्वारः सूर्याः आतापयन् वा३'हादशकं नक्षत्रशतं योगम अयुङ्क्तवा३ त्रीणि द्वा पञ्चाशानि महाग्रहशतानि चारम् अचरन वा द्वे शतसहने सप्तपष्टिश्च सहस्त्राणि नवच शतानि तारागण कोटी कोटीनां शोभाम् अशोभन्तवा ३ गाथा:-पञ्चदश शत सहस्राणि, एकाशीतिः शतानि च एकोनचत्वारिंशानि किञ्चिहिशेषोनानि लवणोदधे. परिक्षेपः ॥१॥ चत्वार प्रवैव चन्द्राः, चत्वारश्च सूर्या लवणतोये । द्वादशकं नक्षत्रशतं ग्रहाणां श्रीन्येव द्वा पञ्चाशानि ॥२। द्वे चैव शतसहने, सप्तषष्टिः खलु भवन्ति सहस्राणि । नव च शतानि लवणजले, तारागणकोटीकोटीनाम् ॥३॥ .. तावत् लवणसमुद्रं धातकीपण्डो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य खलु तिष्ठति । तावत् धातकीषण्डः खलु द्वीपः किं सम चक्रवालसंस्थितः विषमचक्रवालसंस्थितः १ तावत् समचक्रवालसंस्थितः नो विषमचक्रवाल

Page Navigation
1 ... 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743