________________
trafer or mo२५ उ. ६०३ सप्तम ज्ञानद्वारनिरूपणम्
८५
आभिनिवोधिकज्ञाने श्रुतज्ञाने च भवेदिति 'तिसु होजगाणे' त्रिषु ज्ञानेषु भवन् 'दिसु आभिणिवोहियाण लुयनाण ओहिनाणेषु होज्जा' त्रिषु आभिनिवोधिकज्ञान( मतिज्ञान) श्रुतज्ञानावधिज्ञानेषु स्वेत् एतादृशज्ञानत्र्यवान् मवेदित्यर्थः । ' अहवा तिसु होजमाणे' अथवा त्रिषु ज्ञानेषु सन्न् 'आभिणिनोहिगनाणसुयाण मणपज्जवनासु होज्जा' आभिनिवोधिकतानश्रुतज्ञानमनः पर्यवज्ञानेषु भवेत् मतिज्ञानश्रुतज्ञानमनः पर्यवज्ञानवान् भवेदित्यर्थः । 'चउसु दोनगाणे' चतुर्षु ज्ञानेषु भवन्चतुर्ज्ञानवान् इत्यर्थः, 'चउखु आभिणिवोहिननाण-सुगनाण ओहिनाणमणपज्जचना होज्जा' अभिनिवोधिज्ञानज्ञानावधिज्ञानमनः पर्यवज्ञानेषु भवेत् एतादृशज्ञानचतुष्टयवान् भवतीत्यर्थः । ' एवं णियंठे वि' एवम् कपायकुळदेव निर्ग्रन्थोऽपि ज्ञानचजुष्टवान् भवतीति ज्ञातयमिति सा । 'मिणार णं पुच्छा' ज्ञानवाला और श्रुतज्ञान वाला होता है । 'लिनु होज्ज माणे तिस्रु आभिणियोहियमाण सुषमण ओहिना होज्जा' और जब यह तीन ज्ञानों वाला होता है तर यत् मतिज्ञानाला श्रुत जोनवाला और अवधिज्ञान वाला होता है । 'महना ति होजमाणे आभिणिवोहियमाणसुवनाणमणपज्जवमाणेषु होज्जा' अथवा जन यह तीन ज्ञानों वाला होता है तो आभिनियोधिक ज्ञानवाला, शुनः ज्ञानवाला और मन:पर्ययज्ञानबाला होता है । 'होज्जपणे उसु आभिणिगेरियनाथ सुगनाण ओहिना सणपज्जबनाणेषु होज्जा' और जब यह चार ज्ञानों वाला होता है तब यह आभिनिबोधिक ज्ञानवाला, श्रुतज्ञानवाला अपधिज्ञानवाला और मन:पर्ययज्ञानवाला होता है । ' एवं निघंटे वि' ही प्रकार से निर्ग्रन्थ साधु भी
भतिज्ञान भने श्रुतज्ञान मे मे ज्ञानव का होय हे 'सिमु होयमाणे तिसु आभिणित्रोहियनाणसुयनाणओहिनाणेसु होना' भने ल्यारे ते त्र ज्ञाना વાળા હાય છે, ત્યારે તે મતિજ્ઞાનવાળા શ્રુતજ્ઞાનવાળા અને અધિજ્ઞાનવાળા होय छे. 'अहवा तिसु होज्जमाणे आमिणित्रोहियनाण, सुयनाण मणपज्ञ्जवनाणे मु હોન્ના' અથવા જ્યારે તેએ ત્રણ નાનાવાળા હાય છે, ત્યારે આભિનિએધિક ज्ञानवाणा, श्रुतज्ञानवाजा, भने भन पर्यवज्ञानवाणा होय छे, 'चन होज्जमाणे चसु आभिणिधोहियनाण, सुचनाण ओहिनाण मणपञ्जवनाणेसु होज्जा' અને જ્યારે તેઓ ચાર જ્ઞાનાવાળા હાય છે, ત્યારે તેએ આભિનિમેાધિક ज्ञानवाणा, श्रुतज्ञानवाणा, अवधिज्ञानवाणा, अने भनःययव ज्ञानवाणा होय है. 'एव' निचटे वि' भेट प्रभाषे निर्भय साधु पशु यारज्ञानवाणा होय है.