________________
प्रमेयचन्द्रिका टीका श० ११ ७० १ प्रथमोहशद्वारसंग्रहे गाधात्रयम् २१३ • अणुबंधे२७, संवेहा२८, हार२९, ठिई३०, समुग्धाए३१,
चयणं३२, सूलादीसुय, उबवाओ सब जीवाणं ३३,।गा.१.३॥
छाया-उपपातः १, एरिमाणम् २, अपहारः ३ उच्चत्वम् ४ वन्धः ५ वेदश्च,। उदयः ६, उदीरणा ७ लेश्या ९, दृष्टि १० श्वज्ञानम् ११, ॥१॥ योगः१२, उपयोगः १३, वर्णः १४, रसादिः १६, उच्छ्वासक १५ श्वाहारः १७ विरतिः १८, क्रिया १९, बन्धकः २०, संज्ञा २१, कषायः २२, स्त्री २३, वन्धः २४ ॥२॥ संझी २५, इन्द्रियाणि २६, अनुबन्धः २७ संवेध' २८ आहारः २९ स्थितिः समुद्धातः ३१, च्यवनम् ३२ मूलादिषुच उपपातः सर्वजीवानाम् ३३ ॥३॥
टीका- अथ प्रथमादेशे त्रयस्त्रिंशद् विषयद्वाराणि प्रतिपादयितुं प्रथमा सन्नि २५, दिय २६ अणुबंधे २७ संवेहा २८ हार २९ठिई ३० समुग्धाए ३१ । घणं ३२ मूलादीसु य उववाओ सब्वजीवाणं ३३ ॥गा. १-३॥
उपपात १, परिमाण २, अपहार ३, उच्चत्व ४, बंध ५, वेद ६, "उदय ७, उदीरणा ८, लेश्या ९, दृष्टि १० ज्ञान ११ योग १२, उपयोग १३ वर्ण १४ रसादि १५, उच्छ्वोम १६, आहार १७, विरति १८, क्रिया १९ बन्धक २०, संज्ञा २१, कषाय २२, स्त्रीवेदादि २३, वन्ध २४ संज्ञी २५ इन्द्रिय २६, अनुबंध २७ संवेध २८ आहार २९ स्थिति ३० समुद्धात ३१ च्यवन ३२ और समस्त जीवों का मूलादिकों में उपपात ३३ ये ३३ द्वार प्रथम उद्देशक गत विषय को प्रतिपादन करने के लिये हैं।
टीकार्थ-उत्पत्ति द्वार का नाम उपपात है १, इयत्ता द्वार का नाम सन्निर५, दिय२६ अणुवंधे२७, संवेहा२८, हार२९, ठिई३० समुग्धाए ३१ । चयणं३२ मूलादीसु य उववाओ सव्वजीवाणं ३३ ! गा.१-३॥
(१) तपात, (२) परिमाण, (3) अ५8॥२, (४) अश्यप, (५) मथ, (6) ३६, (७) ध्य, (८) ही२!, (6) सेश्या, (१०) ष्ट, (११) ज्ञान, (१२) योगा, (१३) 8421, (१४) पण, (१५) २साह (१६) पास, (१७) माहा२ (१८) विति (16) या (२०) मन (२१) सज्ञा, (२२) ४पाय, (२3) श्रीवाद, (२४) अन्य (२५) सज्ञी, (२६) छन्द्रिय (२७) मनुध, (२८) समध, (२८) मा २, (30) स्थिति, (३१) समुद्धात, (३२) यवन भने (13) समस्त छान भूमामि ५५ोत. पडे ઉદ્દેશાના વિષયનું પ્રતિપાદન કરવાને માટે આ ૩૩ દ્વાર બતાવ્યાં છે. -
ટીકાર્ય–-(૧) ઉત્પત્તિ દ્વારને ઉપપાત કહે છે. (૨) ઈચત્તા દ્વારને પરિ