________________
श्री अष्टक प्रकरण
३२. अथ सिद्धस्वरूपाष्टकम्
कृत्स्नकर्मक्षयान्मोक्षो, जन्ममृत्य्वादिवर्जितः । सर्वबाधविनिर्मुक्त, एकान्तसुखसङ्गतः ॥१॥
अर्थ - सकल कर्मों के क्षय से जन्म-मृत्यु आदि से रहित, सर्व प्रकार के दुःखों से विमुक्त, एकांत सुख से युक्त, मोक्ष होता हैं।
यन्न दुःखेन सन्भिन्नं, न च भ्रष्टमनन्तरम् । अभिलाषाऽपनीतं यत्, तज्ज्ञेयं पदमं परम् ॥२॥
अर्थ - जो दुःख से मिश्रित नहीं हैं, सतत् और सदा रहता हैं, इच्छाओं से रहित हैं, वह परमपद हैं। कश्चिदाहाऽन्नपानादि - भोगाभावादसङ्गतम् । सुखं वै सिद्धिनाथानां, प्रष्टव्यः स पुमानिदम् ॥३॥ किम्फलोऽन्नादिसम्भोगो, बुभुक्षादिनिवृत्तये । तन्निवृत्तेः फलं कि स्यात्, स्वास्थ्यं तेषां तु तत्सदा ॥४॥ अस्वस्थस्यैव भैषज्यं, स्वस्थस्य तु न दीयते । अवाप्तस्वास्थ्यकोटीनां, भोगोऽन्नादेरपार्थकः ॥५॥ अकिञ्चित्करकं ज्ञेयं, मोहाभावाद्रताद्यपि । तेषां कण्ड्वाद्यभावेन, हन्त कण्डूयनादिवत् ॥६॥