Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
अलंकारकौस्तुभः ।
३६९
जातत्वप्रकारिका कृतिरिति प्रकृते चोक्तसंबन्धेन इच्छा पृथिवीत्वे, अपारिजातत्वप्रकारककृतिः स्वर्गे इति वैयधिकरण्यस्य सत्त्वात् ॥ एवम् — 'त्वत्खगखण्डितसपत्नविलासिनीनां
भूषा भवन्त्यभिनवा भुवनैकवीर । नेत्रेषु कङ्कणमथोरुषु पत्रवल्ली चोलेन्द्रसिंह तिलकं करपल्लवेऽभूत् ॥'
इत्यत्रापि भूषणतासंबन्धेन कङ्कणसंयोगं प्रति भूष्यतासंबन्धेन हस्तादेरकरणतया हस्तत्व कङ्कणयोर्वैयधिकरण्यमवसेयम् । तथा 'गोत्रोद्धारप्रवृत्तोऽपि -' इत्यत्र
'मोहं जगत्रयभुवामपनेतुमेत
दादाय रूपमखिलेश्वरदेहभाजाम् ।
निःसीमकान्तिरसनीरधिनामुनैव
मोहं प्रवर्धयसि मुग्धविलासिनीनाम् ॥'
इत्यत्रापि गोत्रोद्भेदे मोहप्रवृद्धौ चोद्देश्यत्वसंबन्धेन तत्तद्विषयकप्रवृत्त्योहेतुतया तदभावेऽपि कार्योक्त्या विभावनायामेवान्तर्भावसंभवान्नाधिक्यम् । व्यधिकरणत्वपदेन सामानाधिकरण्याभावमात्रस्याभिमतत्वाद्वेति दिक् ॥ इत्य संगतिः ।
समाधिमाह
भवति समाधिः सुकरे हेत्वन्तरसमवधानतः कार्ये । चिकीर्षितस्य कार्यस्य सिद्ध्यर्थमभिमतो यो हेतुस्तदतिरिक्तहेतुना कार्यस्य सौकर्यं समाधिः । समाधीयते कार्यमनेन इति व्युत्पत्तेः ॥
१.
तत्र प्रकृतकारणसंभवे यथा
'पीअपडिअस्स पहणो पुट्ठि पुत्ते समारुहतम्मि |
दढमण्णुदुण्णिआऍ वि हासो घरिणीए णेक्कन्तो ॥ '
४७
-
' पादपतितस्य पत्युः पृष्ठं पुत्रे समारुहति ।
दृढमन्युनाया अपि हासो गृहिण्या निष्क्रान्तः ॥ [ गाथा ० १११]

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436