Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
बृह० १७ । आरंभः। बृह. १५८ अ। क्रिया। नन्दी करणपती-न्यायाधीशः। निशी० १०१ । १९० आव०८२१| उत्त० १४९। खण्डनम्। बृह. १७१ आ। | करणया-करणानां-संयमव्यापाराणां भावः-करणता। उत्त० २०४। वैयावृत्त्यम्। ओघ०४५ स्थापनम्। बृह. | ज्ञाता०५२ २३८ अ। बवादिगणितः। ओघ० ११५ क्रियासिद्धौ करणविहीणो-क्रियाहीनः। मरण। प्रकृष्टोपकारकं सम्यग्दर्शनज्ञानचारित्राणि। आचा० करणवीरिए- लब्धिवीर्यकार्यभूतो क्रियाकरणं तद्रूपं ४१९। पादकर्म। बृह. २१८ आ। क्रियतेऽनेनेति करणं करण-वीर्यम्। भग० ९५ क्रियायाः साधकतमं कृतिर्वा करणं-क्रियामात्रम्। भग० | करणवीरियं-क्रियावीर्यम्। निशी. १९ अ। ७७३। कम उत्प्लवनलक्षणं यत्करणं-क्रियाविशेषः। करणसत्ती- करणं-क्रिया-तस्यां शक्तिः प्रवृत्तिः भग. ९२८ अवश्यं विपाक-दायित्वेन निष्पादनं क्रियाशक्तिः। नन्दी. १९०९ करणशक्तिःनिधत्तादिस्वरूपमिति। भग० ९३८। इन्द्रियं कृत्यं वा। तन्माहात्म्यात् पुराs नध्यवसतिक्रियासामर्थ्यरूपा। प्रश्न. ४१। न्यायालयः। बृह. ३३ । सधनम्। औप. उत्त० ५९१ ४६। अपवादः, विशेषवचनं च। जम्बू. ५४११ अभिधानम्। | करणसच्चं-करणसत्यं, बाह्यं प्रत्युपेक्षणादि, जम्बू. १३४| विवक्षितक्रि-यासाधकतमं करणम्। त्रयोदशोsD नगास्गुणः। आव० ६६० अनुयो० १३४। पिण्डविशुद्धयादि। अनुयो ।
यत्प्रतिलेखनादिक्रियां यथोक्तं सम्य-गुपयुक्तः कुरुते। मृत्पिण्डादि। आव. २७८१ परिभोगो जो विवरीयभोगं सम०४६ करणे सत्यं करणसत्यं यत्प्रतिकरेति। निशी० १२६ आ। पिण्डवि
लेखनादिक्रियां यथोक्तां सम्यगुपयुक्तः कुरुते। उत्त. शुद्धिसमित्याद्यनेकविधम्। सम० १०९। क्रियते येन ५९१। यथोक्तप्रतिलेखनाक्रियाकरणम्। प्रश्न. १४५। तत्करणं मननादिक्रियास् प्रवर्तमानस्यात्मन
करणसभा-महावीरस्वामिनो निर्वाणस्थानम्। सम०७३। उपकरणभूतस्तथा तथापरिणामवत्पदगलसङ्घात इति करणसाला- करणशाला। दशवै० १०८1 भावः। स्था० १०७ उल्लगकरणं। निशी०४२आ। करणसालाए-न्यायालयः। निशी० १२ अ। करणम्। आव०४२६। अङ्गभङ्गविशेषो
करणा-करणानि चक्षुरादीनीन्द्रियाणि। जीवा० २७१। मल्लशास्त्रप्रसिद्धः। औप०६५। करणं-विशिष्टिदिवसो करणाए- उपकरणाय, उपकाराय। आचा० २८२। उपदुर्दिनग्रहणोत्पातदिनादिभ्यो भिन्नदिवसः। जम्बू करणार्थम्। आचा० २८८१ २७३। उपधिः। ओघ० २०७। प्रयोगकरणं विश्रसाकरणं करणाणुओगे- क्रियते एभिरिति करणानि तेषामनयोगः वा। भग० ३६९। इषु शास्त्रे संयमे वा कृतकरणः। बृह. | करणानुयोगः। स्था० ४८१। ३५आ। आधाकर्म। बृह० १२५आ। शक्तिः । आचा० ३०| | करणाणुपालया-पूवरिसीहिं पालियं जे पञ्छा पालयंति पिण्डविशुद्ध्यादि। उत्त० ५८० भग० १२२, १३६। कुर्वत | ते करणाणुपालया। निशी. ३६० आ। इत्यर्थः। भग० १०४। जीववीर्यम्। भग० २५२। कृतिः। करणापर्याप्ताः- ये करणानि-शरीरेन्द्रियादीनि न आव० ४५७
तावन्निर्व-तयन्ति अथचावश्यं निर्वतयिष्यन्ति ते। करणगुण- कलाकौशल्यम्। आचा० १२॥
जीवा० १० करणानि-शरीरेन्द्रियादीनि न करणगुणसेढि-करणगणेन-अपर्वकरणादिमाहात्म्येन तावन्निवर्तयन्ति अथचावश्यं निर्वतयिष्यन्ति ते श्रेणिः करणगुणश्रेणिः प्रक्रमात्क्षपकश्रेणिरेव गृह्यते। । करणापर्याप्ताः । प्रज्ञा. २६) उत्त० ५८० करणेन-अपूर्वकरणेन गुणहेतुका श्रेणिः । करणालसा-करणालसाः-चरणालसाः, चरणधर्म करण-गुणश्रेणिः
प्रत्यनुद्यताः स्वस्य परेषांच सर्वोपरितनस्थितेर्मोहनीयादिकर्मदलिकान्यपादायोदय चिन्ताश्चासननिमित्तमितिभावः। प्रश्न. ३५१ सम-यात्प्रभृतिद्वितीयादिसमयेष्वसङ्ख्यातग्णपद् करणि-सादृश्यम्। अनुयो० १२ प्रशंसा, क्रिया। आव. गलप्रक्षेपरू-पाऽऽन्तौहूर्तिकी। उत्त० ५७९)
३६९। क्रिया। आव०८१८
मुनि दीपरत्नसागरजी रचित
[301
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200