Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 165
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] ३९८१ स षट्पदिकावान्। बृह. २२२ । छत्तसंठिआ- छत्रसंस्थिताः। जीवा० २७९। छप्पय- षट्पदः-भ्रमरः। जीवा० १२३। छत्तसंठिया-छत्र-आतपत्रं तत्संस्थितमिव संस्थितं छप्पया- षट्पदिका-यूका। आव० २१३। संस्था-नमस्या इति छत्रसंस्थिताः। उत्त०६८५१ छप्पाए- पुच्छेन। ओघ० १८० छत्ताइछत्ता-छत्रातिच्छत्राणि छप्पुरिमं-पुव्वं दायव्वं। निशी. १८२ अ। उपर्युपरिस्थितातपत्राणि। सूर्य. २६३। छप्पुरिमा-तत्र वस्त्रे प्रसारिते सति चक्षुषा निरूप्य छत्राल्लोकप्रसिद्धादेकसंख्याकाद् अतिशायीनि तदर्वा-ग्भागं तत्परावर्त्य निरूप्य च त्रयः पुरिमाः विसङ्ख्यानि त्रिसङ्ख्यानि वा छत्राणि कर्तव्याः, प्रस्फो-टका इत्यर्थः। स्था० ३६१| छत्रातिच्छत्राणि। जम्बू०४४। छब्ब-छब्बकम्। पिण्ड० १५५ छत्रापर्यन्यान्यच्छत्रभावतोऽतिशायि छत्रं छत्रातिछत्रं छब्बए-वंशपिटकं शकुनिगृहकं वा। ओघ०१८४ तदाकारो योगः। सूर्य. २३३। छब्बगं- छब्बकं-पटलिकादिरूपम्। पिण्ड. ९० छत्तागारसंठिता- छत्राकारसंस्थिताः। सूर्य. ३६। छब्बगवारगमाई-छब्बकवारकादिकमनेकविधं भाजनं छत्तारा- छत्रकाराः, शिल्पार्यभेदः। प्रज्ञा० ५६। पर-स्थानम्, छब्बकं पटलिकादिरूपं वारकः-लघुर्घटः। छत्ति-दोषाच्छादनम्। आव० ७८२ छब्भागे- षड्भागः-षष्ठोभागः। जम्बू०४५६। छत्तीसमट्टिया- षट्त्रिंशच्छोघकाः। मरण छब्भामरी-वीणाविशेषः। ज्ञाता० २२९। छत्तोए- कुहुणविशेषः। प्रज्ञा० ३३॥ छम-क्ष्मा-भूमिः । दशवै० २७५ छतोह- छत्रोपगः, वृक्षविशेषः। प्रज्ञा० ३२| भग० ८०३। छमासिआ- षण्मासिकी षष्ठिभि, क्षुप्रतिमा। ज्ञाता०७२ छत्रकं-वंशमयमातपत्रम्। बृह. २५३ अ। सम०२११ छदिसाअरो- षदिशाचरः। आव० २१४। छम्म-छद्म। आव. १७३। छद्दि- छर्दिः-दोषविशेषः। आव०८६० छम्मा -भूमि। दशवै० १५७) छद्दोसो- षड् दोषाः। स्था० ३९४१ छम्माणि- षण्माणी ग्रामविशेषः। आव. २२६) छद्मस्थवीतरागः- जिनः। आव. ५०१। छाया- जलादौ प्रतिबिम्बलक्षणा शोभा वा। ज्ञाता० १७०| छन्नं-माया। सूत्र०६९। स्वदोषाणां परग्णानां छरु-त्सरुः खड्गादिमुष्टिः। प्रश्न० ८० जीवा० २७०। वाऽऽवरणम्। प्रश्न. २७। प्रतिच्छन्नं छरुप्पगयं-त्सरुप्रगतं क्षुरिकादिमुष्टिग्रहणोपायजातम्। अतिलज्जालुतयाऽव्यक्तवचनम्। भग० ९१९) प्रश्न. ९७ दर्भादिभिरुछादितः। आचा० ३६१। छन्नं-व्याप्तः। जीवा. | छरुप्पवायं-त्सरुः खड्गमष्टिस्तदवयवयोगात् १८८1 त्सरुशब्देनात्र खड्गा उच्यते, अवयवे समुदायोपचारः, छन्नपदं- छद्मपदं-कपटजालम्। सूत्र० १०५। गुप्ताभिधानं तस्य प्रवादो यत्र शास्त्रे तत्त्सरुप्रवादं, खड़ वा। सूत्र० १०५ गशिक्षाशास्त्रमित्यर्थः। जम्बू० १३९। ज्ञाता० ३८५ छन्नपदोपजीवी- मातृस्थानोपजीवी। सूत्र० ३९८॥ छरुहा-थासकाः-आदर्शगण्डप्रतिबद्धप्रदेशाः। छन्नपरिछन्ना-अत्यन्तमाच्छादिताः। जम्बू. ३० आदर्शगण्डानां मष्टिग्रहणयोग्याः प्रदेशाः। जम्बू० ५७। छन्ना- व्याप्ताः। जम्बू० ३० छरुकोमुष्टिग्रहण-स्थानम्। ज्ञाता० २१९। छन्नालयं- षड्नालकम् त्रिकाष्ठिका। भग० ११३। छर्दितं-उज्झितं, त्यक्तम्। पिण्ड. १६९। छपत्रिक-आभरणविशेषः। निशी० २५५ । छल-छलं-वचनविघातोऽर्थविकल्पोपपत्त्या, छप्पड़- षट्पदिका-यूका। आव० ५७४। सूत्रदोषविशेषः। आव० ३७५, ५५७५ छप्पओ- षट्पदः-भ्रमरः। जीवा. १९८५ अनिष्टस्यार्थान्तरस्य सम्भवतो विव-क्षितार्थोपघातः छप्पतिगिल्ले- यस्याः षट्पदिकाः प्राचुर्येण सम्मूच्छन्ति | कर्तुं शक्यते तत्। अनुयो० २६१। मुनि दीपरत्नसागरजी रचित [165] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200