Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 156
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] २४५ चिद्ध-चिह्न-पिशाचकेतुः। ज्ञाता० १३८१ चिररायं-चिररात्रं-प्रभूतकालं यावज्जीवमित्यर्थः। आचा. चिन्नं-चीर्णम्। सूर्य. २११ चिपिड-चिपटा-निम्ना। ज्ञाता० १३८ चिरसंसट्ठ-चिरं-प्रभूतकालं संसृष्टःचिप्पिउं- चिप्पित्वा-कुट्टयित्वा। बृह. २०३ अ। स्वस्वाम्यादिसम्बधेन सम्बद्धो यः। उत्त० ३२२ चिप्पित-कट्टिया। निशी० ६३आ। चिराणओ-चिरन्तनः। आव० ४२१। चियं-चित्तं-उत्तरोत्तरस्थितिष प्रदेशहान्या रसवृद्ध चिराणयं-चिरन्तनम्। याऽव-स्थापितः। प्रज्ञा०४५९। चित्तः-शरीरे चयं गतः। चिराणो-चिरन्तनः। निशी० ३३ अ। भग० २४। चितः-धान्येन व्याप्तः। अन्यो० २२३। चिरिक्का- छटा। निशी० ४४ आ। छटाः। उत्त. ११६। चियगा-चितिः। प्रश्न. ५२॥ चितिका। आव०६७५ चिरुएहिं-वृकैः। बृह. ११८ आ। चियहाणं-चितस्थानम्। आव० १६० चिर्पितः-नपुंसकभेदः। उत्त०६८३। चियत्त- लक्षणोपेततया संयतः। भग० ९२४। त्यक्तः, | चिर्भटिका-त्रपुषी। नन्दी० १४९। प्रीति-विषयो वा। भग०४९८1 संयमोपकारकोऽयमिति | चिलाइपत्त-उपशमादिपदत्रयीवान्। मरण| प्रीत्या मलिनादावप्रीत्यकरणं वा। स्था० १४९। प्रीतिकरः, | उपशमविवेकसंव-रपदत्रयवान्। भक्त। नाप्री-तिकरः। राज०१२३। नाप्रीतिकरः। ज्ञाता०१०९। चिलाइया-चिलाता-धनसार्थवाहदासी। आव० ३७०। औप. १०० आव०७९३। प्रीतिकरं त्यक्तं वा दोषैः। चिलाती-अनार्यदेशोत्पन्ना। ज्ञाता०४१। औप० ३८ लोकानां प्रीतिकरः, नाप्रीतिकरः। भग० १३५ | चिलाए-चिलातः-मूलगुणप्रत्याख्याने कोटीवर्षे नगरे त्यक्तः। भग० १३६। संयमीनां संमतः उपधिः म्ले-च्छाधिपतिः। आव०७१५। धनसार्थवाहस्य रजोहरणादिकः। स्था० १४९। दासचेटः। ज्ञाता०२३५ चियत्तकिच्च-प्रीतिकृत्यं वैयावृत्यादि। स्था० २०० | चिलातपुत्रः- मुनिविशेषः। आचा० २९४। सूत्र. १७२। त्यक्त-कृत्यः-परित्यक्तसकलसंयमव्यापारः। ब्रह. चिलातिपत्तो-कीटिकाभक्षितो मुनिः। संस्ता०। २५७ आ। चिलातीपत्रः- रागे दृष्टान्तविशेषः। व्यव० १२ । संक्षेपचियलोहिए- चित्तं-उपचयप्राप्तं लोहितं-शोणितमस्येति रुचिस्वरूपनिरूपणे दृष्टान्तः। उत्त. १६५ नन्दी. १६६) चित्तलोहितः। उत्त० २७५१ भूतभावनानायां यस्य दृष्टान्तः। आव० ५९५) चियाए-त्यागः। अशनादेः साधभ्यो दानं त्यागः। स्था. चिलातो-किरातः। आव० १५०| २३४। त्यजनं त्यागः-संविग्नैकसाम्भोगिकानां चिलाय-म्लेच्छविशेषः। प्रज्ञा०५५। भक्तादि-दानम्। स्था० २९७। त्यागो-दानधर्म इत।। चिलायगो-चिलातकः-धनसार्थवाहदासीचिलातायाः स्था० ४७४। त्यागः-यतिजनोचितदानम्। ज्ञाता० १२३॥ | पुत्रः। आव० ३७० चियाग-त्यागः-संयतेभ्यो वस्त्रादिदानम्। आव०६४६) | चिलायपुत्त-चिलातीपुत्रः-त्यक्तदेहे दृष्टान्तः। व्यव० चिरं- वारिसितो। निशी० ६५अ। ४३२आ। चिरंतणं-चिरन्तनं आचार्यपरम्परागतम्। बृह० २४१ चिलायविसय-चिलातविषयः-म्लेच्छदेशः। प्रश्न. १४। चिलाया-म्लेच्छविशेषाः। प्रज्ञा०५५ चिरद्वितीए-चिरस्थितिकः। भग०१३२१ चिलिचिल्ल-चिलीचिविलः(ल्लः) चिलीनः। प्रश्न. ४९। चिरपरिचिअ-चिरपरिचितः-सहवासादिना स पूर्वो यः। | चिलिणे-चिलीनं-अशुचिकम्। ओघ० ८१। उत्त० ३२२ चिलिमिणिपणगं-पोते वाले रज्जु कडग इंडमती। निशी. चिरपव्वइओ-चिरप्रव्रजितः। बृह. ६अ। १८० आ। चिरपोराण-चिरपुराणं-चिरप्रतिष्ठितत्वेन पुराणम्। भग० | चिलिमिणि- यवनिका। ओघ० ४३, ८२॥ २००३ चिलिमिलि-चिलिमिलिः। आव० ७५६। जवनिका सा आ। मुनि दीपरत्नसागरजी रचित [156] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200