Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
138 आवश्यकहारिभद्रीया नेच्छइ, भणइ-जइ नवरि किंचि देसि, किं देमि ?, सयसहस्सं, सो मग्गिउमारद्धो, नेपालविसए सावगो राया, जो तहिं जाइ तस्स सयसहस्समोल्लं कंबलं देइ, सो तं गओ, दिन्नो रायाणएण, एइ, एगत्थ चोरेहिं पंथो बद्धो, सउणो वासइसयसहस्सं एइ, सो चोरसेणावई जाणइ, नवरं एजंतं संजयं पेच्छइ, चोलीणो, पुणोवि वासइ-सयसहस्सं गयं, तेण सेणावइणा गंतूण पलोइओ, भणइ-अस्थि कंबलो गणियाए नेमि, मुक्को, गओ, तीसे दिनो, ताए चंदणियाए छहो. सो पारेइ-मा विणासेहि, सा भणइ-तुमं एयं सोयसि अप्पयं न सोयसि, तुमंपि एरिसो चेव होहिसि, उवसामिओ, लद्धा बुद्धी, इच्छामित्ति मिच्छामिदुक्कडं, गओ, पुणोवि आलोएत्ता विहरइ, आयरिएण भणियं-एवं अइदुक्करदुक्करकारगो थूलभद्दो, पुत्रपरिचिया असाविया य थूलभद्देण अहियासिया य, इयाणिं सड्डा तुमे अदिठ्ठदोसा पत्थियत्ति उवालद्धो, एवं ते विहरंति, एवं सा गणिया रहियस्स दिण्णा नंदेण, थूलभदसामिणो अभिक्खणं गुणगहणं करेइ, न तहा उवचरइ,
नेच्छति, भणति-यदि पर किञ्चिद्ददासि, किं ददामि ?, शतसहस्रं, स मार्गितुमारब्धः, नेपालविषये श्रावको राजा, यः तत्र याति तस्मै शतसहस्रमूल्यं कम्बलं ददाति, स तं गतः, दत्तो राज्ञा, आयाति, एकत्र चौरैः स्थानं बद्धं, शकुनो रटति-शतसहस्रमायाति, स चौरसेनापतिर्जानाति, नवरमायान्तं संयतं पश्यति, पश्चाद्गतः, पुनरपि रटति-शतसहस्रं गतं, तेन सेनापतिना गत्वा प्रलोकितः, भणति-अम्ति कम्बलो गणिकायै नयामि, मुक्तो, गतः, तस्यै दत्तः, तया वक़गृहे क्षिप्तः, स वारयति-मा विनाशय, सा भणति-स्वमेनं शोचसे आत्मानं न शोचसे, त्वमपीडशो भविष्यसि चैत्र, उपशान्तः, लब्धा बुद्धिः, इच्छामीतिमे मिथ्यादुष्कृतमिति, गतः, पुनरपि आलोच्य विहरति, आचार्यण भणितं-एवमतिदुष्करदुष्करकारकः स्थूलभद्रः, पूर्वपरिचिता अश्राविका च स्थूलभद्रेण अध्यासिता च, इदानीं श्राद्धा त्वयाऽदृष्टदोषा प्रार्थितेति उपालब्धः, एवं ते विहरन्ति, एवं सा गणिका रथिकाय दत्ता नन्देन, स्थूलभद्स्वामिनोऽभीक्ष्ण गुणग्रहणं करोति, न तथोपचरति सो तीए अप्पणो विण्णाणं दरिसिउकामो असोगवणियं नेइ, भूमीगएण अंबगपिंडी पाडिया, कंडपुंखे अण्णोण्णं लायंतेण हत्थन्भासं आणेत्ता अद्धचंदेण छिन्ना गहिया, तहवि न तूसइ, भणइ-किं सिक्खियस्स दुक्करं १, सा भणइ-पेच्छ ममंति, सिद्धत्थगरासिंमि नच्चिया सूईणं अग्गयंमि य, सो आउट्टो, सा भणइ-'न दुक्कर तोडिय अंबलुंबिया न दुक्कर नश्चित सिक्खियाए । तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवर्णमि वुच्छो ॥१॥ तीए सोवि सावओ को। तमि य काले बारवरिसिओ दुक्कालो जाओ, संजयाइ तओ समुद्दतीरे अच्छित्ता पुणरवि पाडलिपुत्ते मिलिया, तेसिं अण्णस्स उद्देसो अण्णस्स खंडं एवं संघातंतेहिं एक्कारस अंगाणि संघाइयाणि, दिठिवाओ नथि, नेपालवत्तिणीए य भद्दबाहू अच्छंति चोद्दसपुरी, तेर्सि संघेण संघाड ओ पट्टविओ दिठिवायं बाएहित्ति, गंतूण निवेइयं संघकजं, ते भणंति-दुक्कालनिमित्तं महापाणं न पविठ्ठोमि, इयाणि पविठ्ठो, तो ण जाइ वायणं दाउं, पडिणियत्तेहिं संघस्स अक्खायं, तेहिं
स तस्यापात्मनो विज्ञानं दर्शयितुकामोऽशोकवनिका नयति, भूमिगतेनाम्रपिण्डी पातिता, बाणपृष्ठेऽन्योऽन्य लाता हस्तेनानीयार्धचन्द्रेण छित्त्वा गृहीता, तथापि न तुष्यति, भणति-कि शिक्षितस्य दुष्करं , सा भगति-पश्य ममेति, सिद्धार्थ कराशौ नर्तिता सूचीनां चाने, स आवर्जितः, सा भणति-न दुष्कर प्रोटितायामाम्रपिण्ड्या न दुष्करं सर्पपनर्सने (शिक्षितायाः)।त हुष्करं तच महानुभावं यरस मुनिः प्रमदावने उषितः ॥३॥ तया सोऽपि श्रावकः कृतः । तमिल काले द्वादशवार्षिको दुष्कालो जातः, संयतादिकाः ततः समुद्रतीरे स्थास्वा पुनरपि पाटलिपुत्रे मिलिताः, तेषामन्यस्योद्देशोऽन्यस्य खण्डमेवं संघातयद्भिरेकादशा. पानि संघातितानि, दृष्टिवादो नास्ति नेपालदेशे च भद्रवाहवस्तिष्ठन्ति चतुर्दशपूर्वधराः, तेषां सोन संघाटकः प्रेपितो दृष्टिवादं वाचयेति, गत्वा निवेदित संघकार्य, ते भणन्ति-दुष्काळनिमित्तं महाप्राणं न प्रविष्टोऽस्मि, इदानीं प्रविष्टस्ततो न वाचनां दातुं समर्थः, प्रतिनिवृत्तैः संघायाख्यातं, अन्नो सिंघाडओ विसजिओ, जो संघस्स आणं वइकमइ तस्स कोदंडोते गया, कहियं, भणइ-ओघाडिजइ, ते भणंति, मा उग्घाडेहपेसेह मेहावी सत्त पडियाओ देमि, भिक्खायरियाए आगओ १ कालवेलाए २ सण्णाए आगओ ३ वेयालियाए ४ पडिपुच्छा आवस्सए तिण्णि ७, महापाणं किर जया अइयओ होइ तया उप्पण्णे कजे अंतोमुहुत्तेण चउद्दस पुधाणि अणुपेहइ, उक्कइओवक्कइयाणि करेइ, ताहे थूलभहप्पमुहाणं पंच मेहावीणं सयाणि गयाणि, ते प (प)ढिया पायर्ण, मासेणं एगेणं दोहिं तिहिं सवे ऊसरिया न तरंति पडिपुच्छएण पढि, नवरं थलभहसामी ठिओ, थेवावसेसे महापाणे पुच्छिओ-न हु किलंमसि ?, भणइ-न किलामामि,खमाहि कंचि कालं तो दिवस सबं वायणं देमि, पुच्छइ-कि पढियं कित्तिर्य वा सेर्स, आयरिया भणति-अट्ठासी य सुत्ताणि, सिद्धत्थगमंदरे उवमाणं भणिओ, एत्तो ऊणतरेणं कालेणं पढिहिसि मा विसायं वच्च, समत्ते महापाणे पढियाणि नव पुवाणि दसमं च दोहिं वत्थूहिं ऊणं, एयंमि अंतरे विहरता गया पाडलिपुत्तं,
१ तैरन्यः संघाटको विसृष्टः, यः संघस्याज्ञामतिकाम्यति तस्य को दण्डः, ते गताः, कथितं, भणति-उद्घाव्यते, ते भणन्ति, मा उजीघटः प्रेषयत मेधाविनः सप्त वाचना ददामि, भिक्षाचर्याया आगतः कालवेलायो संज्ञाया आगतो विकाले आवश्यके कृते तिस्रः, महाप्राणं किल यदातिगतो भवति तदोपत्रे कार्येऽन्तर्मुहुर्तेन चतुर्दश पूर्वाणि अनुप्रेक्ष्यते, उत्क्रमिकापक्रमिकानि करोति, तदा स्थूलभद्रप्रमुखाणां पञ्च मेधाविनां शतानि गतानि, ते वाचनाः पठितुमा. रब्धाः, मासेनकेन द्वाभ्यां त्रिभिः सर्वेऽपसृता न शक्नुवन्ति प्रतिपृच्छकेन (विना) पठितुं, नवरं स्थूलभद्रस्वामी स्थितः, स्तोकावशेषे महाप्राणे पृष्टः-नैव क्लाम्यप्ति, भणति-न क्लाम्यामि, प्रतीक्षस्व कश्चित् कालं ततो दिवसं सर्व वाचनां दास्यामि, पुच्छति-किं पठितं कियत् शेषं ।, आचार्यो भणम्ति-अष्टाशीतिः सूत्राणि, सिद्धार्थकमन्दरोपमानं भणितं, इत उनतरेण कालेन पठिष्यसि मा विषादं ब्राजीः, समाते महाप्राणे पठितानि मव पूर्वाणि दशमं च द्वाभ्यां
बस्तुभ्यामून, एतस्मिन्नन्तरे विहरन्तो गताः पाटलिपुत्रं,. Jain Education Interational For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260