Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
आवश्यकहारिभद्रीया
190
तीर्थंकरा गणधराश्च वक्ष्यते च - 'भंगिअसुतं गुणंतो वट्टति तिविहेवि झाणंमि त्ति गाथार्थः ॥ १४७० ॥ पराभ्युपगतध्यानसाम्य प्रदर्शनेनानभ्युपगतयोरपि ध्यानतां प्रदर्शयन्नाह - 'जइ एगग्गं' गाहा, हे आयुष्मन् ! यदप्येकाग्रं चित्तं क्वचिद् वस्तुनि धारयतो वा स्थिरतया देहव्यापिविषवत् डंक इति 'निरंभओ वावित्ति निरुन्धानस्य वा तदपि योगनिरोध इव केवलिनः किमित्याह - ध्यानं भषति मानसं यथा ननु तथा इतरयोरपि द्वयोर्वाक्काययोः, एवमेव - एकाग्रधारणादिनैव प्रकारेण तलक्षणयोगाद् ध्यानं भवतीति गाथार्थः ॥ १४७१ ॥ इत्थं त्रिविधे ध्याने सति यस्य यदोत्कटत्वं तस्य तदेतर सद्भावेऽपि प्राधान्याद् व्यपदेश इति, लोकलोकोत्तरानुगतश्चायं न्यायो वर्त्तते, तथा चाह - 'देसिया' गाहा, देशयतीति देशिक:- अग्रयायी देशिकेन दर्शितो मार्ग:-पन्था यस्य स तथोच्यते व्रजन् - गच्छन् नरपती - राजा लभते शब्द - प्रामोति शब्दं, किंभूतमित्याह - 'रायत्ति एस वञ्च्चति' राजा एष व्रजतीति, न चासौ केवलः प्रभूतलोकानुगतस्वात् न च तदन्यव्यपदेशः, तेषामप्राधान्यात्, तथा चाह - 'सेसा अणुगामिणो तस्स' त्ति शेषाः - अमात्यादयः अनुगामिनःअनुयातारस्तस्य - राज्ञ इत्यतः प्राधान्याद्राजेतिव्यपदेश इति गाधार्थः ॥ १४०२ ॥ अयं लोकानुगतो न्यायः, अयं पुनर्लोकोत्तरानुगतः - 'पढमिलु' प्रथम एव प्रथमिलुकः, प्राथम्यं चास्य सम्यग्दर्शनाख्यप्रथमगुणघातित्वात् तस्य प्रथमिकस्य उदये, कस्य, क्रोधस्य अनन्तानुबन्धिन इत्यर्थः 'इतरेवि तिण्णि तत्थस्थि' शेषा अपि त्रयः - अप्रत्याख्यानप्रत्याख्यानावरणसचलनादयस्तत्र - जीवद्रव्ये सन्ति न चातीताद्यपेक्षया तत्सद्भावः प्रतिपाद्यते, यत आह-' न य तेण संति तहियं न च ते - अप्रत्याख्यानप्रत्याख्यानावरणादयो न सन्ति किंतु सन्त्येव, न च प्राधान्यं तेषामतो न व्यपदेशः, आद्यस्यैव व्यपदेशः,'तप' तथा एतदपि अधिकृतं वेदितव्यमिति गाधार्थः || १४७३ ॥ अधुना स्वरूपतः कायिकं मानसं च ध्यानमावेदयनाह - 'मा मे एज काउ'त्ति एजतु-कम्पतां 'कायो' देह इति, एवं अचलत एकाग्रतया स्थितस्येति भावना, किं ?, कायेन निर्वृत्तं कायिकं भवति ध्यानं, एवमेव मानसं निरुद्धमनसो भवति ध्यानमिति गाथार्थः ॥ १४७४ ॥ इत्थं प्रतिपादिते सत्याह चोदकः - 'जह कायमणनिरोहे' ननु यथा कायमन सोर्निरोधे ध्यानं प्रतिपादितं भवता 'वायाइ जुजइन एवं' ति वाचि युज्यते नैवेति कदाचिदप्रवृत्त्यैव निरोधाभावात्, तथाहि-न कायमनसी यथा सदा प्रवृत्ते तथा वागिति 'तम्हा वती उझाणं न होइ' तस्माद् वाग् ध्यानं न भवत्येव, तुशब्दस्यैवकारार्थत्वात् व्यवहितप्रयोगाच्च, 'को वा विसेसोत्थ'ति star विशेषोऽत्र ? येनेत्थमपि व्यवस्थिते सति वाग् ध्यानं भवतीति गाथार्थः ॥ १४७५ ॥ इत्थं चोदकेनोक्ते सत्याह गुरुः'माल'त्तिमा मे चलतु- कम्पनामितिशब्दस्य व्यवहितः प्रयोगः तं च दर्शयिष्यामः, तनुः- शरीरमिति - एवं चलनक्रियानिरोधेन यथा तद् ध्यानं कायिकं 'निरेइणो' निरेजिनो - निष्प्रकम्पस्य भवति 'अजताभासविवज्जिस्स वाइयं झाणमेवं तु' अयताभाषाविवर्जिनो- दुष्टवाक्परिहर्त्तुरित्यर्थः, वाचिकं ध्यानमेव यथा कायिकं, तुशब्दोऽवधारणार्थ इति गाथार्थः ॥ १४७६ ॥ साम्प्रतं स्वरूपत एव वाचिकध्यानमुपदर्शयन्नाह - ' एवंविहा गिरा' एवंविधेति निरवद्या गीः- वागुच्यते ''ति मया वक्तव्या 'एरिस'त्ति ईदृशी सावद्या न वक्तव्या, एवमेकाग्रतया विचारितवाक्यस्य सतो भाषमाणस्य वाचिकं ध्यानमिति गाथार्थः ॥ १४७७ ॥ एवं तावद् व्यवहारतो भेदेन त्रिविधमपि ध्यानमावेदितं, अधुनैकदैव एकत्रैव त्रिवि - धमपि दर्श्यते - 'मणसा वावारंतो' मनसा - अन्तःकरणेनोपयुक्तः सन् व्यापारयन् कार्य- देहं घाचं - भारतीं च 'तप्परीणामो' तत्परिणामो विवक्षितश्रुतपरीणामः, अथवा तत्परिणामो - योगत्रयपरिणामः स तथाविधः शान्तो योगत्रयपरिणामो यस्यासौ तत्परिणामः, भङ्गिकश्रुतं दृष्टिवादान्तर्गतमन्यद् वा तथाविधं 'गुणतो 'ति गुणयन् वर्त्तते त्रिविधेऽपि ध्याने मनोवाक्कायव्यापारलक्षणे इति गाथार्थः ॥ १४७८ ॥ अवसितमानुषङ्गिकं, साम्प्रतं भेदपरिमाणं प्रतिपादयताऽध उत्सृतोच्छ्रितादिभेदो यो नवधा कायोत्सर्ग उपन्यस्तः स यथायोगं व्याख्यायत इति, तत्र
।
१४७९ ॥
१४८० ॥
१४८१ ॥
॥
॥
धम्मं सुकं च दुवे शायद झाणाइँ जो ठिओ संतो। एसो काउस्सग्गो उसिउसिओ होइ नायव्वो धम्मं सुकं च दुवे नवि झायइ नवि य अवरुद्दाई । एसो काउस्सग्गो दव्वसिओ होइ नायवो पयलायंत सुसुत्तो नेव सुहं झाइ झाणमसुहं वा । अव्वावारियचित्तो जागरमाणोवि एमेव ॥ अचिरोववनगाणं मुच्छय अन्वत्तमत्तमुत्ताणं । ओहाडियमव्वत्तं च होह पाएण चित्तंति गाढा लग्गं चित्तं वृत्तं निरेयणं झाणं । सेसं न होइ झाणं मउअमवत्तं भमतं वा ॥ उम्हासेसोवि सिही होउ लद्धिंघणो पुणो जलइ । इय अवत्तं चित्तं होउं वत्तं पुणो होइ पुवं च जं तदुत्तं चित्तस्सेगग्गया हवइ झाणं । आवन्नमणेगग्गं चित्तं चिय तं न तं झाणं ॥ आ० मणसहिएण उ काएण कुणइ वायाइ भासई जं च । एयं च भावकरणं मणरहियं दव्वकरणं च चो० जइ ते चित्तं झाणं एवं झाणमवि चित्तमावन्नं । तेन र चित्तं झाणं अह नेवं झाणमन्नं ते ॥ ० नियमा चित्तं झाणंझाणं चित्तं न यावि भइयव्वं । जह खइरो होइ दुमो दुमो य खइरो अखयरो वा ॥१४८८ ॥
॥
॥
Jain Education International
For Private & Personal Use Only
१४८२ ॥
१४८३ ॥
१४८४ ॥
१४८५ ॥
१४८३ ॥ १४८७ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260