Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
180 आवश्यकहारिभद्रीया पगडीओ बंधति हस्सठितियाओ य दीहठितियाओ करेइ मंदाणुभावा य तिवाणुभावाओ करेइ, अप्पामाओ बहुपदेसाओ करेइ । एवंकारी य नियमा दीहकालं संसारं निवत्तेइ । अहवा नाणायारविराहणाए दसणविराहणा, णाणदसणविराहणाहिं नियमा चरणविराहणा, एवं तिण्ड विराहणाए अमोक्खे, अमोक्खे नियमा संसारो, तम्हा असज्झाइए ण सज्झाइधमिति गाथार्थः ॥ १४१५ ॥ असज्झाइयनिजुत्ती कहिया भे धीरपुरिसपन्नत्ता । संजमतवडगाणं निग्गंथाणं महरिसीणं ॥ १४१६ ॥ असज्झाइयनिजुतिं जुजंता चरणकरणमाउत्ता । साह्न खवेंति कम्मं अणेगभवसंचियमणंतं ॥ १४१७ ॥
असज्झाइयनिजुत्ती समत्ता॥ व्याख्या-गाथाद्वयं निगदसिद्धं ॥ १४१६-१४१७ ॥ अखाध्यायिकनियुक्तिः समाप्ता॥
तथा सज्झाए न सज्झाइयं तस्स मिच्छामिदुक्कडं' तथा स्वाध्यायिके-अस्वाध्यायिकविपर्ययलक्षणे न स्वाध्यायितं । इत्थमाशातनया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृत
एयं सुत्तनिबद्धं अत्थेणऽण्णपि होति विण्णेयं । तं पुण अब्वामोहत्थमोहओ संपवक्खामि ॥१॥ तेत्तीसाए उवरि चोत्तीसं बुद्धवयणअतिसेसा । पणतीस वयणअतिसय छत्तीसं उत्तरज्झयणा ॥२॥ एवं जह समवाए जा सयभिसरिक्ख
प्रकृतीनाति इस्वस्थितिकाश्च दीर्घस्थितिकाः करोति मन्दानुभावाश्च तीब्रानुभावाः करोति अल्पप्रदेशाग्रा बहुप्रदेशाम्राः करोति, एवंकारी - नियमात दीर्घकालिकं संसार निर्वयति, अथवा ज्ञानाचारविराधमायां दर्शनविराधना ज्ञानदर्शनविराधनयोर्नियमाचरण विराधना, एवं श्रयाणां चिराधनयाऽमोक्षः, अमोक्षे नियमात् संसारः, तस्मादस्वाध्यायिके न स्वध्येयमिति होइ सततारं । तथा चोक्तं-सयभिसया नक्खत्ते सएगतारे तहेव पण्णत्ते ॥ इय संखअसंखेहिं तहय अणंतेहिं ठाणेहिं॥३॥संजममसंजमस्स य पडिसिद्धादिकरणाइयारस्स । होति पडिक्कमणं तू तेत्तीसेहिं तु ताई पुण ॥४॥ अवराहपदे सुत्तं अंतग्गय होति णियम सबेवि। सम्वो वइयारगणो दुगसंजोगादि जो एस ॥५॥ एगविहस्सासंजमस्सऽहव दीहपज्जवसमूहो । एवऽतियारविसोहि काउं कुणती णमोकारं ॥६॥
णमो चउवीसाए इत्यादि, अथवा प्राकनाशुभसेवनायाः प्रतिक्रान्तः अपुनःकारणाय प्रतिक्रामन् नमस्कारपूर्वक प्रतिक्रमन्नाहनमो चउवीसाए तित्थगराणं उसमादिमहावीरपजवसाणाणं ( सूत्रम् )
नमश्चतुर्विंशतितीर्थकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः, प्राकृते षष्ठी चतुर्थ्यर्थ एव भवति, तथा चोक्त"बहुवयणेण दुवयणं छठिविभत्तीऍ भन्नइ चउत्थी । जह हत्था तह पाया नमोऽत्थु देवाहिदेवाणं ॥ १॥” इत्थं नमस्कृत्सस्य प्रस्तुतस्य व्यावर्णनायाह
इणमेव निग्गंथं पावयणं सच्चं अणुसरं केवलियं पडिपुण्णं नेआउयं संसुद्धं सल्लगत्तणं सिद्धिमग्गं मुत्सिमग्गं निजाणमग्गं निव्वाणमग्गं अवितहमविसंधिं सव्वदुक्खप्पहीणमग्गं, इत्थं ठिया जीवा सिझंति बुझंति मुचंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति ( सूत्रं )
बहुवचनेन द्विवचनं षष्ठीविभक्त्या भण्यते चतुर्थी । यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः ॥ १॥ 'इदमेवेति सामायिकादि प्रत्याख्यानपर्यन्तं द्वादशाङ्ग वा गणिपिटकं, निग्रंन्धाः-बाह्याभ्यन्तरग्रन्थनिर्गताः साधवः निर्ग्रन्थानामिदं नैर्ग्रन्थ्यं 'प्रावचन मिति प्रकर्षणाभिविधिनोच्यन्ते जीवादयो यस्मिन् तत्प्रावचनम् , इदमेव नैर्ग्रन्थ्यं प्रावचनं किमत आह-सतां हितं सत्यं, सन्तो-मुनयो गुणाः पदार्था वा सद्भूतं वा सत्यमिति, नयदर्शनमपि स्वविषये सत्यं भवत्यत आह-'अणुत्तरं ति नास्योत्तरं विद्यत इत्यनुत्तरं, यथावस्थितसमस्तवस्तुप्रतिपादकत्वात् उत्तममित्यर्थः, यदि नामेदमीत्थम्भूतमन्यदप्येवम्भूतं भविष्यतीत्यत आह-केवलियं' केवलमद्वितीयं नापरमित्थंभूतमित्यर्थः यदि नामेदमित्थभूतं. तथाप्यन्यस्याप्यसंभवादपवर्गप्रापकैर्गुणैः प्रतिपूर्ण न भविष्यतीत्यत आह-'पडिपुन्नं ति प्रतिपूर्णमपवर्गप्रापकैर्गुणैतमित्यर्थः, भृतमपि कदाचिदात्मभरितया न तन्नयनशीलं भवि. व्यतीत्यत आह-'नेयाउयति नयनशीलं नैयायिक, मोक्षगमकमित्यर्थः, नैयायिकमप्यसंशुद्धं-सकीर्णं नाक्षेपेण नैयायिकं भविष्यति इत्यत आह-'संसुद्धं'ति सामस्त्येन शुद्धं संशुद्धं, एकान्ताकलङ्कमित्यर्थः, एवंभूतमपि कथश्चित्तथास्वाभाव्यान्नालंभवति बन्धननिकृन्तनाय (इदमपि तथा ) भविष्यतीत्यत आह-'सल्लगत्तणं'ति कृन्ततीति कर्त्तनं शल्यानि-मायादीनि तेषां कर्त्तनं, भवनिबन्धनमायादिशल्यच्छेदकमित्यर्थः, परमतनिषेधार्थ त्वाह'सिद्धिमग्गं मुत्तिमग्गं' सेधनं सिद्धिः-हितार्थप्राप्तिः सिद्धार्गः सिद्धिमार्गः, मोचनं मुक्तिः-अहितार्थकर्मविच्युतिस्तस्या मार्गो मुक्तिमार्ग इति, मुक्तिमार्ग-केवलज्ञानादिहितार्थप्राप्तिद्वारेणाहितकर्मविच्युतिद्वारेण च मोक्षसाधकमिति भावना, अनेन च केवलज्ञानादिविकलाः सकर्मकाश्च मुक्का इति दुर्नयनिरासमाह, विप्रलिपत्तिनिरा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260