Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
162 भावश्यकहारिभद्रीया सेहगति, जहा मेच्छो तहा असज्झाओ महिगादि, जहा रयणधणाइ तहा णाणादीणि महिगादीहि अविहीकारिणो हीरति गाथार्थः ॥ १३२५ ॥ थोवावसेसपोरिसिमझयणं वावि जो कुणइ सोउं । णाणाहसाररहियस्स तस्स छलणा उ संसारो ॥ १३२३ ॥
व्याख्या-थोवावसेसपोरिसि' कालवेलत्ति जं भणियं होइ, एवं सो उत्ति संबंधो, अज्झयणं-पाठो अविसदाओ वक्खाणं वावि जो कुणइ आणादिलंघणे णाणाइसाररहियस्म तस्स छलणा उ संसारोत्ति-णाणादिवेफछत्तणओ चेव गाथार्थः ॥ १३२६ ॥ तत्राऽऽद्यद्वारावयवार्थप्रतिपादनायाहमहिया य भिन्नवासे सच्चित्तरए य संजमे तिविहं । दवे ग्वित्ते काले जहियं वा जचिरं सव्वं ॥ १३२७ ॥ व्याख्या-'महिय'त्ति धूमिगा 'भिन्नवासे यत्ति बुद्रुदादौ 'सचित्तरए'त्ति अरण्णे वाउछुयपुढविरएत्ति भणियं होइ, संजमघाइयं एवं तिविहं होइ, इमं च 'दवे'त्ति तं चेव दवं महिगादि 'खेत्ते काले जहिं वेति जहिं खेत्ते महिगादि पडइ
पेधकमिति, यथा म्लेच्छम्तथाऽस्वाध्यायो महिकादिः, यथा रखधनादि तथा ज्ञानादीनि महिकादिभिरविधिकारिणो हियन्ते । स्तोकावशेषा पौरुपीति कालोलेति यदणितं भवति, एवं स वितिसम्बन्धः, अध्ययनं पाठः अपिशब्दान् व्याख्यानं वापि यः करोति आज्ञाधुलाने ज्ञानादिसाररहितस्य तस्यछलना तु संसार इति ज्ञानादेईकल्यादेव । महि केति धूमिका भिन्नवर्षमिति बुहृदादौ सति सचित्तं रज इति अरण्ये वातोद्धृतं पृथ्वीरज इति भणितं भवति, संयमघातकमेवं त्रिविधं भवति, इदं च द्रव्य इति तदेव द्रव्यं महिकादि क्षेत्रे काले यत्रैवेति-यत्र क्षेत्रे महिकादि पतति जच्चिरं कालं 'सवं'ति भावओ ठाणभासादि परिहरिजइ इति गाथासमुदायार्थः ॥ १३२७ ॥ अवयवार्थ तु भाष्यकार: स्वयमेव व्यावष्टे, इह पञ्चविधासज्झाइयस्स, तं कह परिहरियवमिति ?, तप्पसाहगो इमो दिहतोदुग्गाइतोसियनिवो पंचण्हं देइ इच्छियपयारं । गहिए य देइ मुल्लं जणस्स आहारवत्थाई ॥१३२८॥
गस्स रण्णो पंच पुरिसा, ते बहसमरलद्धविजया, अण्णया तेहिं अच्चतविसमं दुग्गं गहियं, तेसिं तुट्टो राया इच्छियं नगरे पयारं देइ, जं ते किंचि असणाइ वा वत्थाइगं च जणस्स गिहूति तस्स वेयणयं सवं राया पयच्छइ इति गाथार्थः॥ १३२८॥ इक्केण तोसियतरोगिहमगिहे तस्स सव्वहिं वियरे।रत्थाईसु चउण्हं एवं पढमं तु सव्वत्थ ॥ १३२९ ॥ ___ व्याख्या-तेसिं पंचण्हं पुरिसाणं एगेण तोसिययरो तस्स गिहावणहाणेसु सवत्थ इच्छियपयारं प्रयच्छइ, जो एते दिण्णपयारे आसाएज्जा तस्स राया दंडं करेइ, एस दिलुतो, इमो उवसंहारो-जहा पंच पुरिसा तहा पंचविहासज्झाइयं, जहा सो एगो अब्भहिततरो पुरिसो एवं पढम संजमोवघाइयं सवं तत्थ ठाणासणादि, तंमि वट्टमाणे ण सज्झाओ नेव
यावन्तं कालं (था पतति) सर्वमिति भावतः स्थानभाषादि परिहियते । इह पञ्चविधास्वाध्यायिकस्य, तत् कथं परिहर्तव्यमिति ?, तत्प्रसाधकोऽयं दृष्टान्तः-एकस्य राज्ञः पञ्च पुरुषाः, ते बहुसमरलब्धविजयाः, अन्यदा लरत्यन्तविषमो दुर्गो गृहीतः, तेभ्यस्तुष्टो राजा ईप्सितं नगरे प्रचारं ददाति, यत्ते किञ्चिदशनादि वा वस्त्रादिकं वा जनस्य गृहन्ति तस्य वेतनं सर्व राजा प्रयच्छति । तेशं पज्ञानां पुरुषाणामेकेन तोपिततरः, तस्मै गृदापणस्थानेषु सर्वत्रेषिततं प्रचार प्रयच्छति, य एतान् दत्तप्रचारान् आशातयेत् तस्य राजा दण्डं करोनि, एष दृष्टान्तोऽयमुपसंहारः-यथा पञ्च पुरुषास्तथा पञ्चविधास्वाध्यायिकं, यथा स एकोऽभ्यधिकतरः पुरुष एवं प्रथम संयमोपघातिकं सर्व तत्र स्थानासनादि, तस्मिन् वर्तमाने न स्वाध्यायो नैन पडिलेहणादिकावि चेठा कीरइ, इयरेसु चउसु असज्झाइएसु जहा ते चउरो पुरिसा रत्थाइम चेव अणासाइणिजा तहा तेसु सज्झाओ चेव न कीरइ, सेसा वा चेहा कीरइ आवस्सगादि उकालियं च पढिजइ । महियाइतिविहस्स संजमोवघाइस्म इमं वक्खाणंमहिया उ गम्भमासे सचित्तरओ अ ईसिआयंयो । वासे तिन्नि पयारा वुचुअतब्वज फुमिए य ॥२१६॥(भा०) __ व्याख्या-'महिय'त्ति धूमिया, साय कत्तियमग्गसिराइसु गब्भमासेसु हवइ, सा य पड़णसमकालं चेव सुहुमत्तणओ सवं आउकायभावियं करेति, तत्थ तकालसमयं चेव सबचेठा निरंभंति, ववहारसञ्चित्तो पुढविक्काओ अरण्णो वाउभूओ आगओ रओ भन्नइ, तस्स सचित्तलक्खणं वण्णओ इसिं आयंत्रो दिसंतरे दीसइ, सोधि निरंतरपारण तिण्हं-तिदिणाणं परओ सचं पुढवीकायभावियं करेति, तत्रोत्पातशङ्कासंभवश्च । भिन्नवास तिविह-बुद्बुदादि, जत्थ वासे पडमाणे उदगे वुदा भवन्ति तं बुद्ध्यवरिसं, तेहिं वज्जियं तवजं, सुहमफुसारेहिं पडमाणेहिं फुसियवरिसं, एतेर्मि जहासंखं
प्रनिटेखनादिकाऽपि चेष्टा क्रियते, इतरेषु चतुर्यु अस्वाध्यायिकेषु यथा ते चत्वारः पुरुषा रथ्यादिवेवानाशाननीयास्तथा तेपु स्वाध्याय एव न क्रियते शेषा सर्वा चेष्टा क्रियते आवश्यकादि उत्कालिकं च पठ्यते । महिकावित्रिविधस्य संयमोपघातिकस्येदं व्याख्यान-महि केति धूमिका, सा च कार्तिकमार्गशिर भादिपु गर्भमासेषु भवति, सा च पतनसमकालमेव सूक्ष्मस्वात् सर्वमकायभावितं करोति, तत्र तत्कालसमयमेव सवा चेष्टां निरुणद्धि, व्यवहारसचित्तः पृथ्वी काय आरण्यं वायूदन आगनं रजो भण्यते, तस्य सचित्तलक्षणं वर्णत ईषदातानं दिगन्तरे दृश्यते, तदपि निरन्तरपातेन विदिपाः परतः सर्व पृथ्वीका. यभावितं करोति । भिन्नवर्गः त्रिविधः, यत्र वर्षे पतति उदके बुडुदा भवन्ति स बुहुववर्षः, तैर्वर्जितः तदर्जः, मूक्ष्मैबिन्दुभिः पतद्भिः बिन्नुवर्षः। एतेषां यथासंख्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260