Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृतवर्षि टीका अ. १. स ३४ मेघकुमारदीक्षोत्सव निरूपणम्
३९३
सद् वेष्यते, पूरिमं= यत्पुष्पादिभिः पूर्यते तद्, संधातिमं= परस्परं तालसंघानेन संथाप्यते संयोज्य ते यत्तत्, ग्रन्थिमादिरूपेण एतेन चतुर्विधमाल्येन 'कपरुक्खपित्र' कल्पवृक्षमित्र 'अलंकियविभूसियं' अलंकृत विभूषितं सालंकारं विभूषितं च कुरुत ||मू० ३३||
मूलम् - तरणं से सेणिए राया कोडुंबियपुरिसे सहावे - सदावित्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! अणेगखंभसयसन्निवि लीलट्रियसालभंजियागं ई हामिग उसभतुरयनरमगर विहग वालग किन्नर - रुरु सरभ चमर कुंजर वणलय- पउमलयभत्तिचित्तं घंटावलिम हुरमणहेरसरं सुभकंतदरिसणिजं निउणोवचियमिसिमिसितमणीरयणघंटियाजालपरिक्खित्तं अब्भुग्गयवइर वेइयापरिगयाभिरामं विजाहरजमलजंतजुतं पिव अच्चीसहस्समाळणीयं रूवगसहस्स कलियं भितमाणं भिन्भसमाणं चक्खुल्लोयणलेस्सं सुहफासं सस्सिरीयरूवं सिग्धं तुरियं चवलं वेइयं पुरिससहस्वाहिणि सीयं उबटूवेह तपणं ते कोडुं वयपुरिसा हट्टतुट्ठा जाव उबटुर्वेति, तएण से महे कुमारे सीयं दूरूहइ दुरूहित्ता सीहासणवरगए पुरस्थाभिमु सन्निसन्ने, तरणं तस्स मेहस्स माया पहाया कयबलिकम्मा जाव अप्पमहग्धाभरणालं कियसरीरा सीयं दुरूहइ दूरुहिता मेह
ने दिव्य पुष्पों की माला पहिराइ, इसके पश्चात् धृष्टमलय चंदन की गंध विशिष्ट द्रव्यों को लगाया बाद में ग्रन्थिम, वेष्टिम, पूरिम और संपातिम के भेद से चार प्रकार की मालाएँ उसे और पहिरायी । इस प्रकार उसे साक्षात् कल्पवृक्ष के समान उन्होंने अलंकारों से विभूषित कर दिया । "सूत्र ३३"
કુમારને દિવ્ય પુષ્પાની માળા પહેરાવી ત્યારખાદ ઘસવામાં આવેલા મલય ચન્દ્રન જેવા વિશિષ્ટ સુગન્ધિ દ્રવ્યો દ્વારા સુવાસિત કરીને ગ્રંથિમ, વેષ્ટિમ, પૂરમ અને સંઘાતિમ આમ ચાર જાતની બીજી માળા પહેરાવી. આ પ્રકારે મેઘકુમારને તેમના માતાપિતાએ કલ્પવૃક્ષની જેમ અલંકારો દ્વારા સુશેભિત અનાવ્યા. ॥ સૂત્ર "33" LL
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧