Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञाताधर्मकथाङ्गसूत्रे
'कबखडा' ककशा=कठोरा क्षुरप्रधारावद् असह्या यावत्-इह यावच्छन्देन प्रागाढा= महती, चण्डा= रौद्रा, दुःखा = दुखरूपा इतिबोध्यम् । 'दुरहियासा' दुरध्यासा= सोढुमशक्या, 'पित्तज्जर परिगयसरी रे' पित्तज्वरपरिगतशरीरः पित्तज्वरपरि क्रान्तदेहः, 'दाहवतिए यावि विहरित्था' दाहव्युत्क्रान्तिकञ्चापि व्यहरत् तत्र दाहस्य तापस्य व्युत्क्रान्तिरुत्पत्तिर्यस्य सः दाहव्युत्क्रान्तिकः = प्राप्तमबलोष्मकः व्यहरत्=व्यचरत् । ततः खलु हे मेघ । त्वं तामुज्वलां यावत् दुरध्यासां सत्तराईदिये' सप्तरात्रिं दिवं सप्ताऽहोरात्रं यावत् वेदनां 'वेएसि' वेदर्यास=अनुभवसि, 'सवीसं वासयं' सविंशतिवर्षशतं = विंशत्युत्तरं शतं वर्षाणि परमायुः पालयित्वा 'अट्टदुरवसट्टे' आर्त दुखाते वशार्तः, आर्तो-मनसादुःखितः दुःखार्तो देहेन वार्त्तः = इन्द्रियवशेन पीडितः कालमासे कालकृत्वा इमैव मध्यजम्बूद्वीपे 'भारहे वासे' भारते वर्षे दक्षिणार्थ भरते गङ्गामहाउत्पन्न हुई । (उज्जला विउलतिब्बा कक्खाड़ा, जाव दुरहियासा पित्तज्ज र परि गयसरीरे दाहवक्कंतिए याचि विहरित्था) वहवेदना तीव्रदुःखरूप होने से समस्त शरीर को जला रही थीं, सकल शरीर में तिलमें तैल की तरह व्याप्त थी तीव्र श्री - दुःसह थी क्षुरे की धार के समान असह्य हो रही थी। बहुत अधिक रूप में थी, रौद्र स्वरूप थी तथा दुःखरूप थी । सहन करने के लिये अशक्य थी। तुम उससमय पित्तज्वर से आक्रान्त शरीर बन गये थे प्रबल दाह तुम्हारे शरीरभर में पड रही थी । (तएणं तुमंमेहा । तं उज्जलं जाब दुरहियास सत्तराइदियं वेयणं वेएसि ) हे मेघ !
"
मने उस उज्ज्वल विपुल यावत् दुरध्यास वेदना को सात दिन रात तक सहन किया (सवीमं बाससयं परमाउं पालइत्ता : अदुवस कालमा से थवा भांडी. ( उज्जला विउलतिच्या कक्खडा जाव दुरहियासा पित्तज्जर परिगयसरीरे दाहवकंतिए यावि विहरिस्था ) ते वेहना अत्यन्त उष्टहाय હતી. તેથી તમારા અંગેઅંગ એટલે કે આખા શરીરમાં ખળતરા થઈ રહી હતી. જેમ તલમાં તેલ સંપૂર્ણ પણે વ્યાસ હાય છે તેમજ વેદના પણુ તમારા આખા શરીરમાં વ્યાપ્ત હતી. તીવ્ર વેદના છરાના ધારની પેઠે તમારા માટે અસહ્ય થઇ પડી હતી. તે વખતે તમારૂ શરીર પિત્તજવરથી આક્રાંત થઈ ગયુ હતુ. તેથી પ્રમળ अणतराथी तभा३ अगेयंग वेहना अनुभवी रधुं तु (त एवं तुमं मेहा ! तं उज्जलं जाव दुरहियासं सत्तराईदियं वेयणं वेएसि ) हे भेध ! ते अत्यंत દાહ ઉત્પન્ન કરનારી એવી અસહ્ય વેદના તમે સાત દિવસ અને રાત સુધી સહન उरता रह्या. (सवीसं वाससयं परमाउं पालइत्ता अदुहट्टवसट्टे काल
४७८
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧