Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृतवर्षिणीटीका अ ३ जिनदत्त-सागरदत्तचरित्रम्
७१३ 'सिक्खावेह' शिक्षयत.। ततस्तदनन्तरं खलु 'से ते मयरपोषका जिनदत्तपुत्रस्य 'एयमटुं' एतमर्थ प्रतिनृण्वन्ति, प्रतिश्रुत्य च तं मऊरपोयय' तं मयापोनक गृहन्ति गृहीत्वा च 'जेणेव' यत्रैव सए गिहे' स्वकीयं गृह वर्तते तेणेव तत्रैवोपागच्छन्ति उपागत्य च तं मयरपोतकं पोषयन्ति पालयन्ति यावत् नृत्यं च सिक्खावेंति' शिक्षयन्ति. ॥ मू. १४ ॥
मूलम्-तएणं से मऊरपोयए उम्मुक्कबालभावे विन्नाय परिणयमेत्ते जोव्वणगमणुपत्ते लक्खणवंजणगुणोववेए माणुम्माणप्पमाण पडिपुन्नपक्खपेहणकलावे विचित्तपिच्छे सतचंदए नील कंठए नचणसीलए एगाए चप्पुडियाए कयाए समाणीए अणे. गाइं नहुल्लगसयाई केकारवसयाणि य करेमाणे विहरइ । तएणं से मऊरपोसग्गा तं मऊरपोयगं उम्मुक्काजाव करेमाणं पासइ पासित्ता तं मऊरपोयगं गेण्हिंति गेमिहत्ता जिणदत्तपुत्ते सत्थवाहदारए हट्टतुट्टे तेसिं विउलं जीवियाग्हिं पीइदाणंजाव प ड विसज्जेइ, सू. १५ ॥ पासइ, पासित्ता हस्तुहें मउरपोमए सहावेइ) जिनदत्तने मयूरपोतक को देखा-तो देखकर वह बहुत अधिक हर्षित एवं तुष्ट हुआ-बादमे उसने मयपोषकोंको बुलाया (सदाचित्ता एव वयासी) बुलाकर उनसे ऐसा कहातथा मार्जार आदिकृत उपद्रवों से बचाते हुए बढाओ-और (नटुल्लगंच सिक्खावेह)नृत्य भी सिखलाओ। (तएणं ते मऊरपोसगा जिणदत्तपु तस्स एयमढे पडिसुणेति) इस प्रकार उन मयूरपोपकोंने जिनदत्तपुत्र के इस कथन को स्वीकार कर लिया (पडिसुणित्ता तं मऊरपोययं गेहूतिगेह्नित्ता जेणेव सए गिहे तेणेव उवागच्छंति) स्वीकार कर बाद में वे उस मयूर'-शिशुको ले चले-लेचल कर वे जहां अपना घर थावहां आगये । (उवागच्छित्ता त मऊरपोयगं जाव नल्लगं सिक्खानि) आकर उन्होंने उस मयूर शिशु को पाला यावत् उसे नृत्यकला मी सिखलाई स. १४॥ (नहल्लगं च सिक्वावेह) माटु थाय त्यरे नायता शिमपा. (नएण ते मऊर पासगा जिणदत्तयुत्तस्स एयम पडिसुणेति) शत भान पाये नितना पुत्रनु मा ४थन स्वीयु (पडिसुणित्ता त' मऊरपोयय गेहनि गेण्हित्ता जेणेव सए गिहे तेणेव उवागच्छंति) स्वीयर्या माई तो देखना पत्याने साथै ४ गया. अनेने त्या तमनु १२ तु. त्यां गया (उवाग च्छिता तं मऊरपोयगं जाव नहल्लगं सिक्खा ति) त्यो ४ ने तमामे ते હેલના બચ્ચાનું પોષણ કર્યું તેમજ મેટું થયું ત્યારે તેને નાચતાં પણ શીખવાડ્યું સૂ. ૧૪
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧