Book Title: Agam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अनगारधर्मामृतवर्षिणीटीका अ१ स ४१ मेघमुनेहस्तिभववर्णनम् ४७१ संमिलितेषु केषु एकत्रसंमिलि तेषु इत्याह-'तत्थमियपसय सरीसिवेसु त्रस्त मृगमसयासरीसृपेषु, तत्र प्रस्ता: भयाकुलाः ये मृगाः, प्रसया:वन्यचतुष्पदाः, सरीसृपाः गोधानकुलभुजङ्गमादयः तेषु संवर्तितेषु इति पूर्वेणान्वय'। सम्पति. हस्त्यधिकारो वर्ण्यते-'अवदालियवयण विवरणिल्लालियग्गजीहे' अवदारितव. दनविचरनिर्लालितानजिक,तत्र-अवदारितम् उद्घाटितं वदनविवरं-मुखबिलं येन सः तथा, निर्लालिता प्रसारिता अग्रजिव येन सः, अत्र पदवयस्य कर्मधारयः, तथा, 'महंततुबइयपुन्नकन्ने' महातुम्बकितपूर्णकर्णः-महान्तौ विशालौ तुम्बकितौ अरघट्टतुम्बाकारौ कृतौ भयव्याकुलत्वात् निश्चलौ पूर्णीसम्पूर्णी कर्णी यस्य सः तथा, "संकुचियथोरपीवरकरे' संकुचितस्थूलपीवरकरः-संकुचितः संमोटितःस्थूलपीवर:=पुष्टः कर:-शुण्डादण्डो येन सः, 'ऊसियलंगूले' उच्छ्रितलाल:-उच्छितम्=उर्वीकृतं लालंपुच्छं येन सः, 'पीणाइयविरसरडि यसद्दे णं' पैनायिकविरसरटितशब्देन, तत्र पीनाया-बलामहापर्वतों के होने पर (तत्थमियपसयसरीसिवेलु संवहिएसु) तथा त्रस्त हुए मृगों के अन्य अपर जंगली जानवर प्रसेयों के एव गोधा नकुल भुजंगम आदि रूप सरीसृपो (सर्पो) के एकत्र समिलित होने पर (अवदालियवयणविवरणिल्लालियग्गजीहे) तुम मुंह फाडकर जीभ निकाल कर (महंततंबइ य पुन्नकन्ने) अपने दोनों कानों को अरघट्ट की तुंबडी के आकार जैसा कर, अर्थात् भय से व्याकुल होकर उन्हे निश्चल कर ( सकुचिय थोरपीचर करे) स्थूल और पीवर शुण्डा दंड को संकुचित कर (ऊसियलंगले) पूँछ को ऊँची कर (पीणाइय विरसरडियसदेणं) पैनायिक--दावानल के भय से आकुल होने के कारण अपने समस्त बल को एकत्रित कर किये गये वज्र के निर्दोष थया त्यारे ( तत्थ मियपसयसरीसिवेमु संवट्टिएसु) तेम मयलात थयेा भूगो બીજા જંગલી પ્રાણીઓ પ્રસે (મૃગ વિશેષ) અને ઘે, નકુલ, સાપ વગેરે સરી भूपी मे४ स्थाने मे81 थया त्यारे (अवदालियवयणविवरणिल्लालियग्गजीहे ) તમે (અહીંથી મેઘકુમાર-હાથીના પર્યાયમાં હતો તેનું વર્ણન શરુ થાય છે) भां शीन, न मा२ ४ढीने, (महंततंबइयपुन्नकन्ने) पाताना मन्ने કાનને અરધટ્ટ (રેંટ) ની તૂબીના આકાર જેવા બનાવીને એટલે કે ભયથી વ્યાકુળ थन आनाने निश्चय ४ीने (संकुचियथोरपीवरकरे २५दा २५ने सुड सूटने सायी (ऊसियलंगूले ) ५छीन अयी रीने (पीणाइय बिरस रडियसदेणं) પૈનાયિક–વનના અગ્નિથી ભય પામેલા વ્યાકુળ થઈને પિતાના સમૂહના બધા હાથી
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧