Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०१० सू० जी० सोपक्रमनिरुपक्रमायुष्यत्वम् १११ सोपक्रमम्-सोपक्रममायुर्विद्यते येषां ते सोपक्रमायुषः एतद्विपरीता ये ते निरुपक्रमायुषः एतदर्थे द्वे गाथेस्तः तथाहि-'देवा नेरइया वि य असंखवासाउया य तिरियमणुया।
उत्तमपुरिसा य तहा चरिमसरीरा निरुवकमा ॥१॥ सेसा संसारस्था हवेज्ज सोरक्कमाउ इयरे य ।
सोवकमनिरुषकमभेभो भणिओ समासेणं' ॥२॥ छाया-देवा नैरयिका अपि चासंख्यवर्षायुषश्च तिर्यग्मनुनाः ।
उत्तमपुरुषाश्च तथा चरमशरीराश्च निरुपक्रमाः ॥१॥ शेषाः संसारस्था भवेयुः सोपक्रमायुष इतरे च ।
सोपक्रमनिरुपक्रमभेदो भणितः समासेन ॥२॥ अयमर्थः-यस्याऽप्राप्तकाले आयुषः भयो भवति स सोपक्रमायुर्वान् , एतद्विपरीतो निरुपक्रमायुर्वान् , देवा नैरयिका असंख्यातायुर्वन्त स्तियश्चो मनुष्या उत्तमपुरुषा श्वरमशरीरिणो निरुपक्रमा भवन्ति एतद्व्यतिरिक्ताः सर्वे संसारिणः सोपक्रमा निरुपक्रमा अपि इति ॥२॥ होता है इस प्रकार जिस जीव की आयु बीच में ही खङ्ग, विष आदि द्वारा निर्जरायुक्त कर दी जाती है, वह जीव सोपक्रम आयुवाला है। तथा इससे विपरीत आयुवाला जीव निरुपक्रम आयुवाला है। इस संबंध में ये दो गाथाएँ हैं-'देवा नेरइया वि य' इत्यादि । तात्पर्य इन गाथाओं का ऐसा है कि देव, नारकी, असंख्यात वर्ष की आयुवाले भोगभूमियां तिथंच मनुष्य जीव, उत्तम पुरुष एवं चरमशरीरी ये सब निरुपक्रम आयुवाले होते हैं । अर्थात् विष शस्त्रादि के प्रयोग से इनकी भुज्यमान आयु बीच में छिदती भिदती नहीं है। जितनी इनकी आयु होती है उतनी ही वह पूरी होकर समाप्त होती है निमित्त ઉપક્રમ છે, જે જીના આયુને ઉપક્રમ ખગ, વિષ, અગ્નિ, જલ, વિગેરેથી નિર્જરાવાળા કરવામાં આવે છે. તે જીવ સેપક્રમ આયુવાળા કહેવાય છે. અને તેથી જુદા આયુવાળા જીવ નિરૂપકમ આયુવાળા કહેવાય છે. આ સંબંધમાં નાચે प्रभाव में आया। छ- देवा नेरइया वि, य' त्या यासानु तात्पर्य એ છે કે દેવ, નારકી અસંખ્યાત વર્ષની આયુવાળા ભેગભૂમિ તિયચ. મનષ્યજીવ, ઉત્તમપુરુષ અને ચરમશરીરી આ બધા નિરૂપક્રમ આયવાળા હોય છે. અર્થાત વિષ, શસ્ત્રાદિના પ્રયોગથી તેઓની ભુજ્યમાન (ભેગવાતી) આયુ વચમાં છેદાતી કે ભેદાતી નથી. તેઓનું જેટલું આયુષ્ય હોય છે,
શ્રી ભગવતી સૂત્ર : ૧૪