Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयद्रिका टीका श०२० उ. १० सू०४ नैरविकाणां द्वादशादिसमर्जितत्वम् १८९ नो-नैत्र' इति नो शब्दस्य प्रयोगः कृतः । एतदग्रे 'से केणद्वेणं' इत्यालापके त्रयाणामेव भङ्गानां स्पष्टो भविष्यतीति । पुनः प्रश्नयति, 'से केणद्वेणं भंते ! एवं बुच्च जाव समज्जिया त्रि' तत् केनार्थेन भदन्त । एवमुच्यते यावत् समर्जिता अपि, केन कारणेन एवं कथ्यते यत् - सिद्धाः चतुरशीतिसमर्जिता अपि, नो चतुरशीतिसमर्जिता अपि२, चतुरशीत्या च नो चतुरशीत्या च समर्जिता अपि३, किन्तु नो-नैव चतुरशीतिभिश्व समर्जिताः सिद्धाः ४, नो-नैत्र चतुरशीविकैश्च नो चतुरशीत्या च समर्जिताः सिद्धाः इति प्रश्नः । भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम! 'जे णं सिद्धा चुलसीइएणं पवेसणपणं पविसंति' ये खलु सिद्धाः चतुरशीतिकेन प्रवेशन केन पविशन्ति, 'ते णं सिद्धा चुलसीइसमज्जिया १' ते खलु सिद्धा चतुरशीतिसमर्जिताः १ । 'जे णं सिद्धा जहन्नेणं एगेण वा दोहिं वा तीहिं वा ये खलु सिद्धाः जघन्येन एकेन वा द्वाभ्यां वा त्रिभिर्वा उक्को'नो' शब्द का प्रयोग किया गया है । अब गौतम प्रभु से ऐसा पूछते हैं- 'सेकेणणं भंते ! एवं बुच्चइ, जाव समज्जिया बि' हे भदन्त ! ऐसा आपने किस कारण से कहा है कि सिद्ध प्रथम के चतुरशीति समर्जित आदि ३ विकल्पोंवाले हैं और अन्तके चतुर्थ एवं पंचमविक पोंवाले नहीं हैं ? इसके उत्तर में प्रभु कहते हैं- 'गोयमा ! जे णं सिद्धा चुलसीइएणं पवेसणएणं पविसंति, ते णं सिद्धा चुलसीइसमज्जिया १' हे गौतम ! जो सिद्ध एक चौरासी की संख्या में उत्पन्न होते हैं एक समय में, वे सिद्ध चतुरशीति समर्जित कहे गये हैं । 'जे णं सिद्धा जहन्नेणं एगेण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीइएणं पवेसणणं पविसंति ते णं सिद्धा नो चुलसीइसमज्जिया२' जो सिद्ध जघन्य से एक अथवा दो अथवा तीन की संख्या में एक समय में उत्पन्न होते हैं
हवे गौतमस्वामी प्रभुने यो छे छे है - ' से केगट्टेणं भंते ! एवं बुच्चइ, जाव समज्जिया वि' डे लगवन् साथ खेबुं था अरथी उडे । छो - सिद्ध વિગેરે ચાયશી સમત વિગેરે ૩ ત્રણ વિકલ્પાવાળા હાય છે. અને અન્તના ચેાથે અને પાંચમા વિકલ્પ તેઓને સભવતા નથી ? આ પ્રશ્નના उत्तरमां अलु ¿डे छे - 'गोयमा ! जेणं सिद्धा चुलसीइएणं पवेसणणं पविसंति वेणं सिद्धा चुलतीइ समज्जिया' हे गौतम! 5 समयमां सिद्धो भेड ચેોશીની સંખ્યામાં ઉત્પન્ન થાય છે, તે સિદ્ધો ચેાયશી સમજી ત કહેવાય छे. 'जेणं सिद्धा जहणेणं एमेण वा दोहिं वा तोहि वा उक्कोसेणं तेसीइएणं पविसंति तेणं विद्धा नो चुलसीई समज्जिया' ने सिद्धो भधन्यथी ये अगर એ અગર ત્રણની સંખ્યામાં એક સમયમાં ઉત્પન્ન થાય છે, અને ઉત્કૃષ્ટથી
શ્રી ભગવતી સૂત્ર : ૧૪