Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अमेयचन्द्रिका टीका श.६ उ.७ मू.३ उपमेयकालस्वरूपनिरूपणम् ८१ चत्वारिंशता वर्षसहसः ऊना न्यूना-कालो दुःषममुषमा प्रोच्यते ४, “एकपीसं वाससहस्साइं कालो दुसमा' एकविंशतिवर्षसहस्राणि कारः दुःषमा पोच्यते ५, 'एकवीसंवाससहस्साई कालो दुसमदुसमा' एकविंशतिवर्षसहस्राणि कालो दुःषमदुःषमा प्रोच्यते ६, 'पुणरवि उस्सप्पिणीए एकवीसं वाससहस्साई कालो दुसमदुसमा' पुनरपि उत्सर्पिण्याम् एकविंशतिवर्ष सहस्राणि कालः दुःषमदुषमा मोच्यते, 'एकवीसं वाससहस्साई जाव-चत्तारि सागरोवमकोडाकोडी कालो सुसममुसमा' एकविंशतिवर्षसहस्राणि यावत्-चतस्रः सागरोपमकोटीकोटचः कालः सुषमसुषमा पोच्यते ६, अत्र यावत्करणात्कालो दुस्समा २, एग सागरोवमकोडाकोडी वायालीसाए वाससहस्सेहिं आणि सहस्सेहिं अणिया काला दुस्समसुसमा' ४२ हजार वर्ष कम १ सागरोपम कोटाकोटीका जो काल होता है वह दुःषमसुपमा काल कहलाता है । एकवीसं वाससहस्साइं कालो दुसमा २१ हजारवर्ष का मो काल होता है वह दुःषमा कहलाता है। एकवीसं वाससहस्साई काला दुसमदुसमा २१ हजार वर्षका ही जो काल होता है वह दु:षमदुःषमा कहलाता है। 'एकवीसं वाससहस्साई जाव चत्तारि सागरोवमकोडाकोडीकाला सुसमसुसमा २१ हजार वर्षसे लेकर यावत् ४ कोटाकोटी सागरोपमका सुषमसुषमाकाल होता है यहां यावत् शन्दसे 'काला दुस्सम दुस्समा, एक्कवीसं वाससहस्साई कालो दुस्समा२, एग सागरोवमकोडाकोडी बायालीसाए, वाससहस्सेहि कणिया का दुस्समसुस्समा३, दो सागरोवमकोडाकोडीओ कालो नाससहस्सेहिं ऊणिया कालो दुस्सममुसमा' मे४ सागरो५म ।।3151 1 ४२ता ४२ र प्रभार न्यून ने 'पभसुषमा ४३ ७. “एक्कवीसं बाससहस्साई कालो दसमापभाजने २१००० वर्षन ४ो छ. "एकवीसं वाससहस्साइं कागे इसमसमा पमपमा ५ २१००० नो यो छे. 'एकवीसं वाससहस्साई जाव चसारि सागरोवमकोडाकोडीओ कालों मुसममुसमा २१००० વર્ષોથી લઈને (યાવત) ૪ કેટકેટી સાગરોપમ પ્રમાણુકાળ સુષમસુષમા કહો કે અહીં 'यावत्' ५४यो 'कालो दुस्सम दुस्समा, एकवीसं वाससहस्साई कालो दुस्समा२ एग सागरोबमकोडाकोडी बायालीसाए, बाससहस्सेहिं ऊणिया कालो दुस्सम मुसमा ३, दो सागरोबम कोडाकोडीओ कालो सुसमदुस्समा ४, तिण्णिसागरोरम कोडाकोटीमो कालो सुसमा' 2 48संघ यो छ. मेट ૨૧૦૦૦ વર્ષ કષમદુષમા કાળ, ૨૧૦૦૦ વર્ષને દુષમકાળ, ૧ કોઠાઠી
શ્રી ભગવતી સૂત્ર : ૫