Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
प्रमेयचन्किा टीका श.६ उ.१० म.३ अन्यतीर्थिकमतनिरूपणम् २२१ प्राणाः, भूताः, जीवाः, सच्चाः, एकान्तदुःखां वेदनां वेदयन्ति, आहत्यसातम् , अस्त्येककाः प्राणाः. भूताः, जीवा, सचाः एकान्तसातां वेदनां वेदयन्ति, आहत्य असातां वदनां वेदयन्ति, अस्त्येककाः प्राणाः, भूताः, जीवाः, सत्त्वा विमात्रया वेदनां वेदयन्ति, आहत्य सातमसातम् । तत् केनाफैन ? गौतम ! नैरयिका एकान्तदुःखां वेदनां वेदयन्ति, आहत्य सोतम् , दुक्ख वेयणं वेयंति, आहचसायं, अत्थेगइया पाणा, भूया, जीवा, सत्ता, एगंत सायं वेयणं वेयंति आहच असायं वेयणं वेयंति) पर हे गौतम ! मैं ऐसा कहता हूं यावत् प्ररूपण करता हूं कि कितनेक प्राण, भूत, जीव और सत्त्व एकान्त दुःखरूप वेदनाको भोगते है,
और कदाचित् सुख को भी भोगते हैं। तथा कितनेक प्राण, भूत, एवं सत्व एकान्त सुखरूप वेदना को भोगते हैं और कदाचित् दुःख को भोगते हैं। तथा (अत्थेगइया पाणा भूया जीवा सत्ता) कितनेक प्राण, भूत, जीव और सत्त्व (वेमायाए वेयणं वेयंति, आहच्च सायमसाय) विविधरूप से वेदना को भोगते हैं अर्थात् कदाचित सुख को और कदाचित् दुःख को भोगते हैं। (से केणटेणं) हे भदन्त ! ऐसा पूर्वोक्त कथन आप किस कारण से करते हैं ? (गोयमा) हे गौतम ! (नेरड्या एगंतदुक्खंवेयणं वेयंति आहच सायं) नारक जीव एकान्त दुःखरूप वेदना को भोगते हैं और कदाचित् सुख को भी भोगते हैं। (भवणवह-वाणमंतर-जोइस-वेमाणिया एगेंतभूया, जीवा, सत्ता. एगंतदुक्खं वेयणं वेयंति, आहच सायं, अत्थेगइया पाणा, भूया, जीग सत्ता, एगंत साय वेयणं वेयंति आहच असायं वेयणं वेयंति) પણ હે ગૌતમ! હું એવું કહું છું, એવું વિશેષ પ્રતિપાદન કરૂં છું, એવી પ્રજ્ઞાપના કરું છું કે કેટલાક પ્રાણ, ભૂત, જીવ અને સત્ત્વ એકાન્ત દુઃખરૂપ વેદનાનું વેદન કરે છે કયારેક સુખ પણ ભગવે છે. તથા કેટલાક પ્રાણ, ભૂત, જીવ અને સત્ત્વ એકાન્ત सु५३५ वेहनानु वेहन रै छ भने ४यारे हु: पY मागवे छे. तथा ( अत्थेगइया पाणा, भूया, जीवा, सत्ता) 21 आए, भूत, ७१ भने सत्व (वेमायाए वेयणं वेयेति, आहच्च सायमसायं) विविध३ वहनाने लागवे छे गेले ३ ॥२४ सुम भने या२४ हुमन मागवे . (से केणढणं.) मह-! मा५ ।। ४।२0 मे 3. छ१ (गोयमा !) . गौतम ! ( नेरइया एगंतदुक्ख वेयणं वेयंति आहच्च सायं) ना२४ 0 अति दु:३५ वहनाने लागवे छे अने या२४ सुम
શ્રી ભગવતી સૂત્ર : ૫