Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८४
भगवतीमत्रे शक्रः ‘वत्तीसाए विमाणावाससयसहस्साणं' द्वात्रिंशत्विमानावासशतसहस्राणाम्-द्वात्रिंशल्लक्षसंख्यकविमानानाम् 'चउरासीए सामाणियसाहस्सीणं' चतुरशीतिसामानिकसाहस्रीणाम् – चतुरशीतिसहस्रसंख्यकसामानिकानाम् 'जाव' यावत् , 'चउण्डे' चतुर्णाम् 'चउरासीणं' चतुरशीत्याः 'आयरकखसाहस्साणं' आत्मरक्षकसहस्राणाम् पत्रिंशदधिशलक्षत्रयात्मरक्षकदेवानां यावत्पदेन "अट्ठण्हं अग्गम हिसीणं सपरिवाराणं, चउण्हं लोगपालाणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिबईणं त्ति। अष्टानाम् अग्रमहिषीणाम् सपरिवाराणाम् , चतुर्णा लोकपालानाम् , तिसृणां पर्षदाम् ,सप्तानाम् अनीकानाम् सप्तानाम् अनीकाधिपतीनाम् इतिसर्व विज्ञेयम् 'अन्नेसिं' अन्येषाश्च देवादीनाम् उपरि 'जाव'-यावत् स्वसत्तया आधिपत्यं स्वामित्वं भतृत्वं कुर्वन भोगभोगान लाख विमानवासों का अधिपति है चौरासी हजार सामानिकदेवौका स्वामी है और ३ तीन लाख ३६ छत्तीस हजार आत्मरक्षक देवोंके ऊपर ऐश्वये का भोक्ता है। यही बात 'बत्तीसाए विमाणावाससयसहस्साणं चउरासीए सामाणियसाहस्सीणं, चउण्हं चउरासीणं आयरक्खसाहस्सीणं" इन पदों द्वारा प्रकट की गई हैं। यहां जो यावत् पद का प्रयोग हुआ हैं उससे 'अट्ठण्हं अग्गमहिसीणं सपरिवाराण, चउण्ह लोगपालाणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं' इन पदोंका ग्रहण हुआ है। 'अन्नेसिं च जाव विहरई' यहां पर यावत् पदसे स्वामित्वं, भर्तृत्वं, कुर्वन् दिव्यान् भोगभोगान् भुंजानो' इन पदोंका संग्रह किया गया है । 'एवं महिडीए' वह शक्रेन्द्र इस મહાપ્રભાવશાળી છે તે ૩૨ બત્રિસલાખ વિમાનવાને ચારાશી હજાર સામાનિક દેવને मन १ दाम छत्री. १२ मात्मरक्ष देवानामधिपति छोक पात"बत्तीसाए" त्यादि सूत्रपा द्वारा प्र४८ ४२वामा भावी छ. मी मावा " यावत " ५४थी नीयसूत्रपा४ मए४२।यो छे अट्ठण्हं अग्गमहिसीणं सपरिवाराणं चउण्हं लोग पालाणं तिण्हं परिसाणं सत्तण्हं अणियाणं अणियाहिबईण" - परिवार सहित ની આઠ પટ્ટરાણીઓ પર, ચાર લેકપાલે પર, ત્રણ પરિષદ પર સાત સેના પર અને सात सेनापत ५२ शासन लागवे छे. " अन्नेसिं च जाव विहरइ" मा सूत्रा: भां माता जाव या पथी नायनी सूत्रपा महाशयोछे स्वामित्वं भतत्वं कुर्वन् दिव्यान् भोगभोगान् भुंजानो"
શ્રી ભગવતી સૂત્રઃ ૩