Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रभेयचन्द्रिका टीका श. ३. उ. १ तिष्यकाणगारविषये भगवदुत्तर निरूपणम् १०१ यादृशिकी खलु देवसमृद्धिः देव कान्तिः देवानुभूतिश्च शक्रेण लब्धा 'तारिसिया' ताशिकी देवस्य ऋद्धिः सम्पत्तिः-कान्तिः अनुभूतिश्च देवानुमियैरपि लब्धा इत्याशयेनाह-'जारिसिया' इत्यादि । उभयोः परस्परं देवसमृद्धयादिविषयकतुल्यतामनिपादनेन सर्वथा दिव्यदेवसमृद्धिकान्तिप्रभावसाम्यं प्रतीयते । जन्मान्तर देवद्धर्यावपार्जनापेक्षया लब्ध इत्युक्तम् , देवभवे तत्माप्त्यपेक्षया प्राप्त इत्युक्तम् , तद्भवापेक्षया अभिसमन्वागत इत्युम् , उपर्युक्तविशेषण विशिष्टः स तिष्यकः किंमहर्द्धिकः यावत्-कियच्च खलु प्रभु विकुर्वितुम् इत्याहसेणं भंते' इत्यादि। अन्यत्स्पष्टम् ॥ सू. १०॥ ___मूलम्-'गोयमा ! महिड्डीए, जाव महाणुभागे, सेणं तत्थ सयस्स विमाणस्स, चउण्हं सामाणिय साहस्सीणं, चउण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अहियाहिवईणं, सोलसण्हं आयरक्खदेवसाहस्सीणं, अण्णेसिंच बहूणं वेमाणियाणं देवाणं देवीणंय जाव विहरइ, एवं महि
आदिरूपमें किया है वैसा ही आपने भी किया है । सो हे भदन्त ! हम आपसे यह पूछ रहे है कि उनके इस प्रकारके कथनसे तिष्यकदेव और शक की समृद्धयादिक में सर्वथा तुल्यता प्रतीत हो रही है अतः क्या यह उन दोनों की समृद्धयादिक में सर्वथा तुल्यताका कथन कहां तक युक्तियुक्त समर्थित है । तथा वह विकुर्वणा करने के लिये कितनी बड़ी शक्तिसे संपन्न है । यह सब समझाये। जन्मके अन्तमें देवद्वयाँदिक के उपार्जन की अपेक्षा से देवद्धर्यादिकको लब्ध, देवभवमें उसकी प्राप्ति होजाने के कारण प्राप्त और उसके भोगकी अपेक्षासे उसे अभिसमन्वागत कहा गया है । १०
હવે અગ્નિભૂતિ અણુગાર મહાવીર પ્રભુને પૂછે છે- હે ભદન્ત ! સામાનિક દેના ઉપરોકત કથનથી તે તિષ્યક દેવ અને શક્રેન્દ્રની સમૃદ્ધિ આદિમાં તદ્દન સમાનતા જણાય છે તે તે બન્નેની સમૃદ્ધિ આદિની સમાનતાનું કથન કેટલે અંશે સાચું છે? તથા તે વિખ્યક દેવ કેટલી વિકુવણા કરવાને સમર્થ છે?
हैवी समृद्धि मानि लब्धा" हेवावें ॥२६ मे छे भनुष्य अपने मन्ते ते મળી છે. દેવભવનમાં તેની પ્રાપ્તિ થવાથી મેને “પ્રાપ્ત’ કહેલ છે, અને ભેગની अपेक्षा तेने मनिसभन्वागत (अधीन थये) ही छे. ॥ सू. १०॥
શ્રી ભગવતી સૂત્ર : ૩