Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
स्थानासने ज्यते ? न भवति चेत् कथं तत् — कृत '-मिति, कृतस्य कर्मणोऽभवनाभावात् २ तत्र तेषु मध्ये ' या सा अकृता नो क्रियते । यत्तत् कृतं कर्म न भवति नो तत् पृच्छन्ति, अकृतस्यासतश्च कर्मणः खरविषाणकल्पत्वादिति । अमुमेव च भङ्गकत्रयनिषेधमाश्रित्यास्य सूत्रस्य त्रिस्थानकावतारत्वमिति संभाव्यते । चतुर्थभङ्गकस्तु तेषां संमत इति तं पृच्छन्तीत्याह-'तत्थे'-त्यादि 'तत्र या सा अकृता क्रियते' यदकृतं-पूर्वमविहितं कर्म तत् क्रियते-भवति-दुःखाय संपद्यत इत्यर्थः, तत् पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन दुःखानुभूतेश्च प्रत्यक्षतया ऐसा कैसा कहा जा सकता है, तथा " न भवति " यदि वह नहीं है तो "कृतं" ऐसा वह कैसे हो सकता है क्यों कि कृत कर्म में अभवन् का अभाव है अर्थात् जो कृत होता है वह सत्त्वयुक्त होता है असत्य युक्त नहीं होता है तथा “अकृता नो क्रियते " ऐसा जो नहीं पूछा है उसका कारण ऐसा है कि जो अकृत होता है वह 'खरविषाण' (शशला का शृंग) की तरह असत् होता है इस प्रकार से इस भङ्गत्रय के निषेध को लेकर इस सूत्र में त्रिस्थानकता का अवतार है ऐसा संभवित होता है चतुर्थभंग उन्हें संमत है इसी लिये उसे उन्हों ने पूछा है -यही बात सूत्रकार ने-" तत्थ जा सा अकडा" इत्यादि सूत्रपाठ द्वारा प्रकट की है इसमें यह कहा गया है कि जो कर्म पूर्व में अपिहित होता है, वह दुःख के लिये होता है तात्पर्य इसका ऐसा है कि पूर्वकाल कृत कर्म अप्रत्यक्ष होता है अतः वह असत्त्वरूप होता है, परन्तु दुःखानु
तो " न भवति" से पीते 3डी शय छ १ तथा “न भवति" त નથી તો “કૃત' કેવી રીતે હોઈ શકે છે? કારણ કે કતકર્મમાં અભવનને અભાવ હોય છે. એટલે કે જે કૃત હોય છે તે સત્યયુક્ત હોય છે-અસત્વયુક્ત खातुं नथी. तथा “ अकृता नो क्रियते” अ रे पूछ्युं नथी तेनुं ॥२८४ से નથી કે “જે અકૃત” હોય છે તે સસલા અથવા ગધેડાના શિંગડાં જેવું અસત્ (અવિદ્યમાન, અસંભવિત) હેાય છે. આ પ્રકારે આ ત્રણ ભંગના નિષેધને કારણે આ સૂત્રમાં ત્રિસ્થાનકતા સંભવી શકે છે. ચોથા ભંગ સાથે તેઓ સંમત થાય છે, તેથી જ તેમણે ચોથા ભંગ વિષયક પ્રશ્ન પૂછે છે. से पात सूत्ररे “ तत्थ जा सा अकडा" त्यादि सूत्राद्वा२१ अट श છે. તેમાં એવું કહેવામાં આવ્યું છે કે જે કર્મ પૂર્વે અવિહિત હોય છે, તે હાખને માટે હોય છે. આ કથનને ભાવાર્થ એ છે કે–પૂર્વ કાળકૃત કમ અપ્રત્યક્ષ હોય છે, તેથી તે અસવરૂપ હોય છે, પરંતુ દુઃખાનુભૂતિ પ્રત્યક્ષ
શ્રી સ્થાનાંગ સૂત્ર : ૦૨