Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुधा टीका स्था० ४ उ०१ सू०११ समेवं मोहविशेषभूतकषायनिरूपणम ४७३
“ संजलणे कोहे " इति-सम्-ईषत् , ज्वलति-दीप्यत इति संज्वलना= अल्पतरः, क्रोधः यथाख्यातचारित्राऽऽवारकः कषायविशेष इत्यर्थः ४ ।
" एवं " इति-एवम् अनेन प्रकारेण यत् क्रोधस्यानन्तानुवन्धिप्रभृतिभेदचतुष्टयमुक्तं तत् “ नेरइयाणं जाव वेमाणियाणं' इति नैरयिकादारभ्य वैमानिकपर्यन्तचतुर्विंशति दण्डकेषु विज्ञेयम् ।
" एवं जाव लोहे वेमाणियाणं" इति एवम् अनेन प्रकारेण अर्थाद् यथा क्रोधस्यानन्तानुबन्धिप्रभृति भेदचतुष्टयमुक्तं तथा मान-माया-लोभानामपि प्रत्येक मनन्तानुबन्ध्यादिभेदचतुष्टयं नैरयिकादि वैमानिकपर्यन्तं पठनीयमिति २४ ।
अनन्तानुबन्धिप्रभृतीनामियं निरुक्तिः
" अनन्तान्यनुबध्नन्ति, यतो जन्मानि भूतये । अतोऽनन्तानुवन्ध्याख्या, क्रोधाद्याऽऽद्येषु दर्शिता ( सज्ञा )।१ । नाल्पमप्युत्स हे येषां प्रत्याख्यानमिहोक्रोध है, संज्वलन शब्द का अर्थ अल्पतर है यह क्रोध यथाख्यात चारित्र को नहीं होने देता है। इस प्रकार से चार भेदोंवाले अनन्तानुवन्धी क्रोध “नेरइयाणं जाव वेमाणियाणं " नैरयिक से लेकर यावत्-वैमा. निक तक के चतुर्विंशति दण्डकों में जानना चाहिये, अर्थात्-ये अनन्तानुबन्धी आदि क्रोध के भेद चतुर्विशति दण्डकस्थ समस्त जीवों में होते हैं। "एवं जाय लोहे वेमाणियाणं" जिस प्रकार से क्रोध के अनन्तानुबन्धी आदि चार भेद कहे गये हैं, उसी प्रकार से मान माया और लोभ के भी चार २ भेद होते हैं, ऐसा कह लेना चाहिये और-ये प्रत्येक कषाय के अनन्तानुबन्धी आदि चार चार भेद नैरयिक से लेकर वैमा. निक तक के जीवों में हैं ऐसा जानना चाहिये-२४
(४) " संजलणे कोहे " सपन - ओ५ यथाभ्यात यारित्रने। નિરાધક હોય છે તેને સંજવલન કોઇ કહે છે. “સંજવલન એટલે “અલ્પતર” આ ધ યથાખ્યાત ચારિત્રને સદ્ભાવ થવા દેતા નથી, " नेरइयाणं जाव वेमाणियाणं " 0 २॥ अनन्तानुमची AIE यार ह. વાળા કેધને સદૂભાવ નારકથી લઈને વૈમાનિક પર્યન્તના ૨૪ દંડકના જેમાં ५ डाय छ, म समj. " एवं जाव लोहे वेमाणियाणं " म धिना અનન્તાનુબંધી આદિ ચાર ભેદ કહ્યા છે, તેમ માન, માયા અને લોભના પણ અનન્તાનુબંધી આદિ ચાર ચાર ભેદ સમજવા, અને તે પ્રત્યેક કષાયના આ ચારે ભેદને સદૂભાવ નારકથી લઈને વૈમાનિક પર્યન્તના જ દંડકના જીવમાં પણ હોય છે, એમ સમજવું જોઈએ.
શ્રી સ્થાનાંગ સૂત્ર : ૦૨