Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
सुपाटीफा स्था० ३ उ.२ सू० ३७ पुरुषपकारनिरूपणम् निश्शीलस्य गर्हिताः, प्रशस्ताः पुनः शीलयतः ॥ ५॥" एवमेकैकस्मिन् त्रयस्तु त्रयस्तु आलापका भणितव्याः।।
शब्दं श्रुत्वा नामकः सुमना भवति । एवं श्रृणोमीति ३, श्रोष्यामीति ३। एवं अश्रुत्वा नामेकः सुमना भवति । न श्रृणोमीति ३, न श्रोष्यामीति ३। एवं रूपाणि, गन्धाः, रसाः, स्पर्शाः। एकैकस्मिन् षट् षट् आलापका भणितव्याः । एवं सप्तविंशतिः शतमेकं ( १२७) चालापका भवन्ति ।
त्रीणि स्थानानि निश्शीलस्य निव्रतस्य निर्गुणस्य निर्मर्यादस्य निष्प्रत्या ख्यानपौषधोपवासस्य गर्हितानि भवन्ति, तद्यथा-अयं लोको गर्हितो भवति, उपपातो गर्हितो भवति, आयातिगर्हिता भवति । त्रीणि स्थानानि सशीलस्य सव्रतस्य सगुणस्य समर्यादस्य समत्याख्यानपौषधोपवासस्य प्रशस्तानि भवन्ति, तद्यथा-अयं लोकः प्रशस्तो भवति, उपपातः प्रशस्तो भवति, आयातिः प्रशस्ता भवति।।मू०३७॥
टीका-'तओ पुरिसजाया' इत्यादि । पुरुषजातानि-पुरुषप्रकाराः, त्रोणि भवन्ति, तान्येवाह-' सुमणे' इत्यादि, सु-सुष्ठु शोभनं मनः-चित्तं यस्यासौ सुमनाः-हर्षवान्, रक्त इत्यर्थः । एवं दुर्मनाः-दु:-दुष्टमशोभनं मनश्चित्तं यस्यासौ तथा, द्विष्ट इत्यर्थः । नोसुमना नोदुर्मनाः-मध्यस्थः, सामायिक
स्थविर पुरुष ही होते हैं इसलिये अब सूत्रकार पुरुष के भेदों का १२७ सूत्रों द्वारा कथन करते हैं-' तओ पुरिसजाया पण्णत्ता' इत्यादि
टीकार्थ-पुरुषके तीनप्रकार कहे गयेहैं-१ सुमन, २दुर्मन और ३ नोसुमन नोदुर्मन जिसका मन चित्त शोभन होता है ऐसा वह हर्षचाला पुरुष सुमना कहा गया है तथा जिसका मन अशोभन-दुष्ट होता है ऐसा दुष्ट पुरुष दुर्मना कहा गया है तथा जो न सुमना है और न दुर्मना है, किन्तु मध्यस्थ भाववाला है वह नोसुमना नोदुर्मना पुरुष है १, इस तरह से इस प्रथम सूत्र में ये पुरुष प्रकार सामान्यरूप से कहे गये हैं। - પુરુષ જ સ્થવિર હોય છે, તેથી હવે સૂત્રકાર પુરુષના ભેદનું ૧૨૭ सूत्री द्वारा नि३५ ४३ छ-" तओ पुरिसजाया पण्णत्ता" प्रत्याहि
साथ-पुरुष र ४.२ ४ा छ-(१) सुमन, (२) मन मन (3) न. સુમન નેદુમન. જેનું મન (ચિત્ત) શેલન હોય છે એવા તે હર્ષવાળા પુરુષને સુમને પુરુષ કહે છે. જેનું ચિત્ત અશોભન (દુષ્ટ) હોય છે, એવા દુષ્ટ પુરુષને દુમને પુરુષ કહે છે. જે સુમના પણ નથી અને દુમના પણ નથી, પરંતુ મધ્યસ્થ ભાવવાળો છે તેને નેસુમના નેદુર્મના પુરુષ કહે છે. આ રીતે આ પહેલા સત્રમાં સામાન્યરૂપે આ પુરુષ પ્રકારનું કથન થયું છે.
શ્રી સ્થાનાંગ સૂત્ર : ૦૨