Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 209
________________ 185 सटीकाद्वैतदीपिकायाम अहमनुभवस्योभयरूपत्वे प्रमाणातरम् एवं दुःखायाश्रयस्थ परिच्छेदानुभवोऽपि तस्योभयरूपत्वे प्रमाणम् / न च देहपरिमाणमेवात्मन्यारोप्यते / अत एव परिमाणे गृह्यमाण एव द्रव्यग्रहणमिति निरस्तम् / देहपरिमाणेन सहैवाऽऽत्मग्रहणात्। न च परिमाणे प्रमीयमाण एव द्रव्यग्रहणमिति नियमः। अत्युन्नतगिरिशिखरवृक्षादिग्रहणे तदभावात आरोपश्चान्यथाख्यातिरनिर्वाचनीयख्याति:त्यन्यदेतदिति वाच्यम। तद्गतपरिमाणग्राहकस्येन्द्रिस्यैव तद्रव्यग्राहकत्वात् / दूरस्थे वृक्षादावपि तद्गत. परिमाणमात्रस्य ग्रहणात्। विश्वात्मपरिमाणस्यातीन्द्रियत्वनिरूपणम् / दुःखाद्याश्रयस्य परिच्छिन्नपरिमाणातिरिक्त परिमाणमात्रस्याप्यग्रहणात्। तस्य च तव मते देहनिष्ठत्वात् लाघवेन द्रव्य ग्रहणस्य परिमाणविषयकत्वनियमान्न विभ्वात्मनोऽहमनुभवविषयत्वमित्याशक्य किं द्रव्यग्रहस्य परिमाणग्रहणमात्रेनियमः उत प्रमयाऽपि ? / आद्यस्तु प्रकृतेऽपि संभवतीत्याह-अत एवेति / द्वितीयं व्यभिचारेण दूषयति-न चेति / ननु स्फटिके मयाऽनिर्वचनीयलौहित्योत्पत्त्यङ्गीकारादात्मन्यपि तन्न्यायेनानिवचनीय. परिमाणान्तरमेव स्यात् / तच्च तवानिष्टमित्यत आह-आरोपश्चेति / उभयथापि अहमर्थस्य द्विरूपत्वायोगादिति भावः / द्रव्यस्य स्वगतपरिमाणग्रहणयोग्येनैवेन्द्रियेण ग्रहणनियमादात्मपरिमाणस्य च मतद्वयेऽपोन्द्रियायोग्यत्वान्न केवलात्मनोऽहमनुभवगोचरता। कुतस्तत्र देहपरिमाणारोप इत्यभिप्रेत्याह-तद्गतेति / कथं तर्हि दूरस्थवृक्षगतपरिमाणाग्रहेऽपि तद्ग्रह इत्याशङक्येन्द्रिययोग्यं तत्परिमाणमेवान्यथा गृह्मत इत्याह-दूरस्थेति / विभ्वात्मपरिमाणं तु केनाप्यग्रहादिन्द्रिययोग्यमेव नेत्याह--दुःखादीति / ननु बहिरिन्द्रियग्राह्यस्यैव द्रव्यस्यायं नियम इत्याशङ्क्याह--लाघवेनेति / परिमाणपदेन तद्गतपरिमाणं विवक्षितम् / पराभिमतात्मन्यहमनुभवायोगात् परिच्छन्नमेवान्तःकरणं साक्षितादात्म्यापन्नमहमनुभवविषय इत्याह-तस्मा दिति / पराभिमतात्मन इन्द्रियग्रहणयोग्यत्वेऽपि तत्र प्रतीयमानपरिच्छिन्नपरिमाणं नारोपितं

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298