Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 257
________________ 236 सटीक द्वैतदी पक याम् दुःखध्वंसस्य मोक्षत्वनिरासः ननु दुःखध्वंस एव मोक्ष इति चेन्न / मोक्षे आनन्दश्रुति. विरोधात् / वर्तमानदुःखस्य स्वत एव विनाशात् / अवर्तमानदःखध्वंसस्याकाम्यमानत्वात् / न हि कश्चित् 'दुःख मे भूत्वा विनश्यतु' इति कामरते तस्योपादेयत्वानुपपत्तेः। मुमुक्षानन्तरं / दुःखप्रागभावविरहादपि दुःखासम्भावनयाऽतिदुष्करब्रह्मलोका. विभोगवैराग्यपूर्वकं तवं साद्देशेन प्रवृत्त्य योगात्। गभावानामानंत्यात्कयमभाव इति चेत् तर्हि सुतरां मोक्षशास्त्रं नारभ्येत / प्रागभावानामश्य दुःखजनकत्वात् / तेषां चासंख्ये यत्वात् / ___ कथंचित्परिमिताश्चेत् / न मुमुक्षानन्तरं तत्सत्त्वनिणयः / विनापि तत्त्वज्ञानं मोक्षप्रसङ्गाच / ननु मोक्षशास्त्राचन्यथानुप. पत्यैव भावि दुःखं, तस्य ज्ञानैकनिवय॑त्वं च निश्चीयत इति चेन्न। तस्यान्यथैवोपपत्तः। "ब्रह्म वेद ब्रह्मैव भवति" इत्यादि. शास्त्रानुरोधेन तत्प्रतिबन्धकस्यैव ज्ञानानिवृत्तिः "तरति शोक द्वितीयं शङ्कते-नन्विते / “सोऽश्नुते सर्वान् कामान्" सच्चिदानन्दमात्रः स स्वराड भगति' इत्यादिश्रुतिभिः परमानन्दप्राप्तेनिफलत्वाभिधानात् मैवमित्याह - न मोक्ष इति / किं वर्तमानदुःखाध्वंसो मुमुक्ष्वभिलषित उतागामिदुःखाविध्वंसः ? / उभयाऽप्यनुपपत्तिरित्याह--वर्तमानेति / किं च किमेकैकजावे दुःखाप्रागभावाः परिमिताः उतापरिमिताः ? / आद्य भाविदुःखाध्वंसनिश्च पायोगात्तददेशेन निःशङ्कप्रवृत्त्यनुपपत्तिरित्याह -मुमुक्षानन्तरमिति / अतिदकरत्वं वैराग्यवि. शेषणम् / द्वितीयं शङ्कते--प्रागभावानामिति / अस्मिन् पक्षे द खप्रागभावानां कहाप्यसमाप्तेर्ने चरमद खाध्वंसः संभवतीत्याह--तीति / संख्यातोऽपरिमिताः स्वरूपतस्तु परिमिता एवेति शङ्कते-कथं चिदिति / तीनादिकालमारभ्य क्षीयमाणानामेतावता कालेन परिसमातिः सम्भावनीया। सम्भावितदुःखाभावेन चरमध्वंसस्याप्य यत्नलभ्यत्वसम्भावनोपपत्तेन निःशङ्कप्रवृत्तिरित्याह-न मुमुक्षेति / प्रागभावसमाप्तावप्यसमाप्तत्वभ्रान्त्या प्रवृत्तिरित्याशङ्कय तथापि तत्त्वज्ञान व्यर्थमित्याह-विनापीति / मुमुक्षानन्तरं भाविदुःखाभावे तस्य ज्ञानैकनिवर्त्यत्वाभावे च मोक्षशास्त्रमनर्थकं स्यादतो भाविदुःखा. दिकमस्तीति निश्चयपूर्विका मुमुक्षप्रवृत्तिरुपपद्यत इति चोदयति नन्विति / मोक्ष

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298