Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
सोहम्मकप्प
अभिवानराजेन्द्रः। भवति म बा १ तथा नत्र प्रतिमास्सन्ति नयेति । ते, तथा नृणां सा कथं न भवतीति !, प्रश्नः। अत्रोत्तरम् निप्रश्नः , अत्रोत्तरम्-सौधम्में द्वात्रिंशलक्षविमानानि.- रश्चां गुरुसमक्ष प्रायश्चित्तं विना शुद्धिर्भवति, तथाविधबलोकमध्ये , किल्बिषिकविमानानि तु स्वर्लोकावधः सं- सामध्यभावात् मनुष्याणां प्रायः तथाविधसामग्रीसद्धाप्रहिण्यादौ प्रतिपादितानि सन्ति , तथा तेषां सम्यक्त्व- वात् तद्विना न शुद्धिः, अत एव गुर्वाधयोगे तरपरिणापूजाप्रतिमाक्षराणि शारधानि न स्मरन्नीनि ॥ १३६॥ मवतां तदग्रहणेऽपि शुद्धिः , तद्योगे च तदगृहां नरपसन०३ उमा। ('डाण' शम्दे ४ भागे सौधर्मकल्पविशेषः ।)। रिणामाभायावशुद्धिरिति ॥ १०६ ॥ सेन० २ उमा० । सोहम्मवडिसय-सौधर्मावतंसक-पुoा सौधर्मदेवलोकस्य म
पाक्षिकप्रतिक्रमणमुखपत्रिकाप्रतिलेखनानन्तरं पौषधिक
बिना प्रतिक्रमणसूत्रादेशो इत्तः शुद्धपति नवा इति ? प्रश्नः, ध्यभागवर्तिनि शक्रमिवासभूते प्रधानविमाने, स०।
भत्रोत्तरम्-मुख्यवृत्या पौषधिकस्य दीयते रिशं वृद्धयचो. सोहम्मवसियस्स पं विमाणस्स एगमेगाए बाहाए | ऽस्ति, परमेकाम्ती शातो नास्तीति ॥१२०॥ सेन० २ उमा। पणसहि पणसडिं भोमा पहना । (सू० ६५४) तथा-सिंहादिसस्कातित्रयमध्ये तथा पर्मितमासमध्ये 'सोहम्मे त्यादि मौधर्मावतंसक विमान सौधर्मदेवलोकस्य
कानिकर्मकार्याणि गुजयति कामिति प्रश्नः मत्रो. मध्यभागवति शनिवासभूतम् ' एगमेगाए 'सि एफैकस्या
तरम्-दीक्षाप्रतिष्ठादिमशुपति, अग्यानिशुअपम्तीदिशि प्राकाराभ्यर्णवर्तीनि भौमामि नगराकाराणि विशि
ति॥२४॥ तथा-विक्रयकारिसमुच्छेवितमामलान्छनामा प्रतिस्थानानीस्थेके । स०१५ सम । सौध करणे चतुर्विध
ष्ठिताईस्प्रतिमामा पुनर्लचमादिकरणं गुजपति मवेति ? प्रश्ना, बस्वारि विमानानि मध्ये पश्मः सौधर्मावतंसक, पुंसवंग
भत्रोत्तरम्-तासामभिधानलबमाविकरणं प्रायो न गुजपमारुतत्वात् । रा॥
नि, कदाचित्कारणे ययावश्यकं कर्तव्यं स्यात् तदा त
विधानानम्तरं प्रतिष्ठितवासक्षेपादिना शुद्धिर्भवतीति धीसोहम्मिद-सौधर्मेन्द्र-पुं० । शके , प्रशा०२ पद ।
भगवत्पादानामनुशिष्टिरिति ॥ २५ ॥ सन० ३ उमा० । सोहय-शोधक-त्रि०ा शोधयतीति शोधकः । भनेकजम्मभा
तथा-उपवासी श्राद्धः सन्ध्यायां सामायिकं विधाय विकर्मावितापने, मा०म०१०।
मुखपत्रिका प्रतिलिक्य प्रत्यास्यान करोस्यम्यथा वा . यदि सोहा-शोमा-स्त्री० । "ख-च-च--भाम्" ॥८1१1१७॥ तथैव तदा बम्मनकदाननिषेधः कस्मादिति ?. प्रश्ना, अत्रीइत्यनेन भस्थ हः प्रा० । झारे,मा० १५०१०। प्रभा
तरम्-सामाचारीप्रमुखप्रथेषु भोजनविषसे बननकदायाम्,शा०१०म०।
नानन्तरं प्रत्याख्यानकरणाक्षराणि सन्ति, परमुफ्षासदिने सोहि-शुद्धि-खी। राध-शौचे, नियां लिन् । शोध - बम्बमकदानानन्तरं प्रत्याख्यामकरणविधि स्ति, मुखपो
सिका तु प्रतिलेखिता युज्यते यस्माता विना प्रत्याश्याशिः। विमलीकरणे, भाय।
नंग गुरुपतीति सामाचार्यस्ति , तथोपधानेऽपि तथैव इवानी राशिः 'गुष'शीचे,मस्य खियो क्लिन् ,शोधन शुद्धिः
करणाविति ॥७६0 सेम०३ उझा। तथा-रुतगृहसाकविमलीकरणमित्यर्थः , सा च नामादिभेदतः पादेव , तथा
प्रस्थाश्यामः भाखो गृहे गस्थाऽन्यत्र भोजनं करोति न
दा शुखयति किंवा तत्र दन्तधावन विधायति ? प्रश्नः , नाम ठवणा दविए, खित्ते काले तहेव भावे य।।
अनोतरम्-कृतगृहसत्कप्रस्याख्यानः भावको गृहे गन्या एसो खलु सुद्धीए, निक्लेवो छविहो होइ ।। १२४१ ।। पारितगृहसत्कप्रत्याख्यानो. दम्तधावनकरणमन्तराऽप्यम्यत्र नत्र नामस्थापने गतार्थे द्रव्यशुजिस्तापसानीनां स्वगु- भुक्त तदा शुद्धपतीति वृद्धाः ॥६३॥ सेन० ३ उज्ञा० । बोलोचनादिना अनुपयुक्तस्य सम्यग्रऐरुपयुक्तस्य वा निव- तथा-चैत्रमासीयकायोत्सर्गविस्मृती यत् स्वयं यांगोदभ्य वनसुवर्णादेर्वा जलक्षारादिभिरिति, क्षेत्रशुद्धिर्यत्र व्या- हनं न कल्पते, तथा अन्यषां योगक्रियाप्रवेदनादिकं कारपर्यते क्रियते या क्षेत्रस्य वा कुलिकादिनाऽस्थयाविशल्यो- यितुं शुद्धपतीति न वा?, तथा कालग्रहणं दरिडकाधारण सरणमिति, कालशुद्धिर्यत्र ब्यावर्यते क्रियते वा शक्क्या- दिगालोकश्च शुद्धयतीति नवेति ? प्रश्नः, भत्रोत्तरम्-चैत्रस. दिभिर्वा कालस्य शुद्धिः क्रियते इति । भावजिबिधा- म्बन्धिकायोत्सर्गाऽकरणे तस्य योगसम्बन्धिनी क्रिया स्वयं प्रशस्ता, अप्रशस्ताव । प्रशस्ता सानादेरप्रशस्ता बाशुखम्य कर परेषां कारयितुंचन कल्पत इति ॥ १५ ॥ सेन०३ मतः क्रोधादेमस्याधानं-स्पषतापादनमित्यर्थः, अथवी- उल्ला तथा प्रयालायतमाला प्रतिक्रान्तिः शुद्धयतिम येबन एवोपयुक्तस्य सम्यग्रष्टेः प्रशस्ता, तयेहाधिकारः, ति प्रश्ना,मत्रोत्तरम्-सूत्रीयनिश्चलमणिकाक्षमालाले स्थापन. प्रतिकमणपर्यायता बास्थाः स्फुटा, एवं प्रतिक्रमणमधा पुरःसरक्रियाकरणविधिर्टश्यते परम्परयेति ॥ १२५।। सेन०३ भवतीति गाथार्थः । श्राव०१०। भा०म० प्रा०प० । उल्ला। तथा सूर्यग्रहणं यद्भवति तदस्वाध्यायिका कुत दोषविनाशने, मा००१ मा शल्योशारणे. घ.२ अधिक। भारभ्य कियद्यावयति ? तथा यौगिकानां कियन्ति प्रवेदमि००प्रायश्चित्ते, व्य० १ उ०। मालोचना व्यवहारः मानिन शुनयन्तीति ? प्रश्नः, अत्रोत्तर-यत्सूर्यग्रहणं भवति प्रायश्चितं शुचिरिति पर्यायाः। व्य० उ०मा०चा स्था। तत भारभ्याहोरात्रं यावदस्वाध्यायिका, सवनुसारेबैकं प्रवे. दुष्कर्मनाशस्वरूपायां लघुकर्मतायाम् , उत्स०१उ० विशे दनमशुखं बायत इति ॥२१॥ सेम०३ उल्ला० । तथामिथ्यास्वममस्थापगमात्सम्यकत्वं शुद्धिरुच्यते । विशे० । जिनालये प्रत्याख्यानं पारयितुं शुद्धधति नवेति',प्रश्नः मत्रो. पथा तिरश्चा गुरुसमक्षं प्रायश्चित्तं विनाऽपि शुद्धिर्जाय- | चरम्-शुद्धपतीनि सम्प्रदाय इति ॥ १८४ । सेन०२ उमा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280