Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1216
________________ (१९८५) हरिएस अभिधानराजेन्द्र:। हरिएस रौद्राकारधारिणः 'ठिय' त्ति स्थिताः अन्तरिक्षे-आकाशे | चास्माकं शरणमिति प्रपद्यध्वं , समागताः-सम्मिलिताः असुरा-आसुरभावान्वितत्वात् त एव यक्षाः तस्मिन्-य- सर्वजनेन-समस्तलोकेन , सहाथै तृतीया , यूयं-भवजबाटे तम्-उपसर्गकारिणं जनं--छात्रलोकं ताडयन्ति- तो. यदीच्छत-अभिलषत जीवितं-प्राणधारणात्मकंधमन्ति. ततस्तान् कुमारान् भिन्ना-विदारिताः प्रक्रमाद्यक्षप- नं वा द्रव्यं. न तस्मिन् कुपिते जीवितव्याविरक्षाक्षममन्यच्छ हारैदेहाः-शरीराणि येषां ते भिन्नदेहास्तान् रुधिरं-शोणितं । रणमस्ति, किमित्येवमत प्राइ-लोकमपि-भुवनमप्येष कुपिचमतः- उद्विरतः 'पासित्त'त्ति दृष्टा 'भद्रा' सेव कौशलिक- तः-क्रुद्धो 'दहेद्' भस्मसात्कुर्यात् , तथा च वाचक:-"कल्पा. राजहिता इदं-वक्ष्यमाणम् 'पाहु' ति वचनव्यत्ययेन न्तोमानलवत्प्रज्वलनं तेजसैकतस्तेषाम्" तथा लौकिकामपाह-ब्रूते भूयः-पुनरिति सूत्रद्वयार्थः । प्याहु:-" न तत् दूरं यदश्वेषु, यवाग्नी यच मारुते। विष किं तदित्याह च रुधिरप्राप्ते, साधौ च कृतनिश्चये ॥१॥" इति सूत्रत्रयायः। गिरि नहेहिं खणह, भयं दंतेहि खायह । सम्प्रति तत्पतिस्तान् यारशान् ददर्श रष्ट्रा वयवचेष्टत तदाहजायतेयं पायेहि हणह, जे भिक्खं भवममा ॥२६॥ अवहेडियपिद्रिसउत्तमंगे, पसारियाबाहुभकम्मचिट्ठे । पासीविसो उग्गतवो महेसी, निम्भेरियच्छे रुहिरं वमते,उडमहे निग्गयजीहनिते।।२।। घोरबनो घोरपरकमो य । ते पासिया खडियकट्ठभूप, अगणिं व पक्खंद पयंगसेणा , विमणो विन्नसो अह माहणो सो। जे भिक्खं भत्तकाले वहेह ॥ २७ ॥ इसिं पसाएइ सभारियायो, सीसेण एवं सरणं उवेह , हीलं च निंदं च खमाह भंते ! ॥३०॥ समागया सव्वजणेण तुम्हे । 'अवे' ति अधो 'हेडिय' ति हेठितानि-बाधितानि' किमुलं जइ इच्छह जीवियं वा धणं वा , भवति?-अधोनामितानि, पठन्ति च-'प्रायडिए' ति लोगं पि एसो कुवित्रो डहिजा ॥ २८॥ तत्र सूत्रत्वादवकोटितानि अधस्तादामोटितानि, 'पट्टि' गिरि-पळतं नखैः-कररुहैः खनथ-विदारयथ इह च ति पृष्ठं यावत् तदभिमुखं वा सन्ति शोभनान्युक्तमानानिमुख्यखननक्रियाद्यसम्भवादिवचनमन्तरेणाप्युपमाों गम्यते येषां ते अवहेठितपृष्ठसदुत्तमाङ्गाः अवकोटितपृष्ठसतुत्तततश्च खनथेव खनथ , अयो-लोहं दन्तैः-दशनैः माझा वा प्राग्वन्मध्यपदलोपी समासस्तान् , ' पसारियाखादथेव खादथ, जाततेजसम् अग्निं पादैः-चरणई थेव ह- बाहु अकम्मचिट्ट 'त्ति प्रसारिता विरलीकृता बाहयो भुजा था ताड्यथेत्यर्थः , ये वयं किं कुर्मः इत्याह-ये यूयं भिचुं थैर्येक धा ते तथा, ततस्ते च ते अकर्मचेष्टाश्च अविचमाप्रक्रमादेनम् , 'अवमन्त्रह ति अवमन्यध्वे-अवधीरयथ,अन नकर्महेतुव्यापारतया प्रसारितयाहुकर्मचेष्टास्तान , यहाफलस्यात् भिच्चपमानस्येति भावः, कमिदमित्याह-प्रा. क्रियन्त इति कर्माणि-अग्नौ समित्प्रक्षेपणादीनि तद्विषया स्यो-दंष्ट्रास्तासुविषमस्येत्यासीविषः आसीविषलब्धिमान् । चेष्टा कर्मचष्टेच गृह्यते, 'निम्भरिय' त्ति प्रसारिताम्यक्षीशिशापानुग्रहसमर्थ इत्यर्थः, यद्वा-प्रासीविष इव आसीविषः, लोचनानि येषां ते तथोक्लास्तान् , रुधिरं चमतः-उद्भिरता यथा हि-तमत्यन्तमवजानानो मृत्युमेवामोति, एवमेनमपि 'उमुह ' ति ऊर्ध्वमुखान्-उन्मुखीभूतवक्त्रान् अत एवं मुनिमवमन्यमानानामवश्यं भावि मरणमित्याशयः, कुतः पु निर्गतानि-निःसृतानि जिवाश्च प्रतीता नेत्राणि च-नयनामरयमेवंविधा ? , यतः-उग्रतपाः प्राग्वत् , 'महेसि' त्तिम नि जिहानत्राणि येषां ते तथा तान् , ' तान्' इत्युक्तरूपान् हान्-पहन शेषस्वर्गाचपेक्षया मोक्षस्तमिच्छति-अभिलप- रष्टा-अवलोक्य 'खंडिय' त्ति आर्षत्वान्सुपो लुकि खरितीति महदषी महर्पि, घोरवतो घोरपराक्रमच पूर्ववत्, कान्-छात्रान् काष्ठभूनान्-अत्यन्तनिश्चेष्टतया काष्ठोपमान् यतश्चयमतः 'अगणिव' ति अग्नि-ज्वलनं, वाशद वा विगतमिव बिगतं मन:-चित्तमस्येति विमनाः, विषाण:थों, भिन्नमश्च । ततः 'पक्खंद'त्ति प्रस्कन्दथेव-श्राकाम कथममी प्रचणीभविष्यन्तीति चिन्तया व्याकुलितः 'प्रथे'ति ब, केय ?-"पतंगसण' त्ति उपमार्थस्य गम्यमानत्वात्प- दर्शनानन्तरं ब्राह्मणा-द्विजातिः 'स' इति सोमदेवनामा तहाना--शलभाना सेनेव सेना-महती सन्ततिः पतनसेना भूषि-तमेव हरिकेशबलनामानं मुनि प्रसादयति-प्रसति सद्वत् , तथा हि-असो तत्र निपतत्याशु घातमामोत्येवं भ. प्राहयति, सह भार्यया-परश्या तयैव भद्राभिधानया वर्तते बन्तीपीति भावः, ये यूयमनुकम्पितं भिक्षु-भियुकं भक्त- इति सभार्यकः, कथमित्याह-हीलां च अवशां निन्दा च दोकाले-भोजनसमये, तत्र दीनादेरवश्य देयमिति शिसमयो पोबहन स्वमाह' त्ति क्षमस्व-सहस्य 'भंते' ति सूत्रद्वयार्थः। यूयं तु न केवलं न यच्छत; किन्तु-तत्रापि 'वह' त्ति विध्य पुनः स प्रसादनामेबाहथ-ताड्यथ, अयमाशयो-यतोऽयमासीविषादिविशेषणा बालेहि मूदेहि भयाणएहिं, वितो मुनिरतो गिरिनखखननादिधायमेव यदेनं भक्नकालेऽपि भक्कानिमित्थं विध्यथ । अथ स्वकृत्योपदेशमाह-शी जं हीलिया तस्स खमाह भंते ।। बेण-शिरसा एनं-मुनि शरणार्थ-रक्षणार्थमाश्रयमुपेत महप्पसाया इसिणो हवंति, अभ्युपगच्छन, किमुक्नं भवति-शिरःप्रणामपूर्वकमयमे । न हु(ह) मुणी कोवपरा हवंति ॥ ३१ ॥ २६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280