Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
हेमचंद अभिधानराजेन्द्रः।
हेमवय (सं० ११६६) वर्षे सूरिषदेऽभिषिक्तः हेमचन्द्र इति नाम्ना तं तैनिश-तिनिशदारुसंथन्धि कनकनियुक्त कनकविच्छुरितं प्रख्यापितः,मणहिलपहनपुरराजेन सिद्धराजेनाभ्यर्थितः सि- दारु काष्ठं यस्य स हैमवतचित्रविचित्रतैनिशकनकनियुक्तबहेमनाम व्याकरणं चके । अनेनैव प्रतिबोधितः कुमारपा- दारुकस्तस्य सूत्र च द्वितीयककारः स्वार्थिकः, पूर्वस्य च लराजः जैनो जातः, येन च महती शासनोन्नतिः कृता। प्र- दीर्घत्वं प्राकृतत्वात् । जी० ३ प्रति०४ अधिः १ उ० । वेन सार्द्धत्रिकोटिलोकमिता प्रन्थाः कृता इति किंवदन्ती भ०। स्था० । अनु। जं० । स०।प्रसिया । अस्य खर्गतिः (सं०१२२६ वर्षे प्रासीत् ।
अथानन वर्षधरेण विभक्तस्य हैमवतक्षेत्रस्य वक्तव्यतामाह“यस्य मानमनन्तवस्तुविषयं यः पूज्यते दैवतैनित्यं यस्य बचो न दुर्जयकृतैः कोलाहलैलृप्यते ।
कहि णं भंते ! जंबुद्दीवे दीवे हेमवए णामं वासे परमरागद्वेषमुखद्विषां च परिपरिक्षप्ता पणाधेन सा॥
ते?, गोयमा ! महाहिमवंतस्स वासहरपब्वयस्स दक्खिस श्रीवीरविभुर्विधूनकलुषां बुद्धि विधत्तां मम ॥१॥ निस्सीमप्रतिभैकजीवितधरौ निश्शेषभूमिस्पृशां ,
णेणं चुल्लहिमवन्तस्स वासहरपब्बयस्स उत्तरेणं पुरत्थिपुण्यौधेन सरस्वतीसुरगुरू स्वाहकरूपे धत् ।
मलवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरयः स्याद्वादमसाधयनिजवपुर्दधान्ततः सोऽस्तु मे, थिमेणं एत्थ णं जंचुद्दीवे दीवे हेमवए णामं पासे पसद्बुद्यम्बुनिधिप्रबोधविधये श्रीहेमचन्द्रः प्रभुः ॥२॥ पत्ते , पाईणपडीणायए उदीणदाहिलवित्थिरणे पलिअंये हेमचन्द्र मुनिमेतदुक्त-प्रन्थार्थसेवामिषतःभयन्ते ।
कसंठाणसंठिए दुहा लवणसमुदं पुढे पुरथिमिल्लाए कोसंप्राप्यते गौरवमुज्ज्वलानां, पदं कसानामुचितं भजन्ति॥३॥ मातर्भारति! सन्निधेहि हदि मे येनेयमाप्तस्तुति
डीए पुरथिमिल्लं लवणसमुदं पुढे, पञ्चत्थिमिल्लाए कोनिर्मातु विवृति प्रसिद्धयति जबादारम्भसंभाषना। डीए पञ्चस्थिमिल्लं लवणसमुदं पुढे, दोएिण जोमणसहयद्वा विस्मृतगोष्ठयोः स्फुरति यत् सारस्वतः शाश्वतो, स्साइं एगं च पंचुत्तरं जोमणसयं पंच य एगृणवीसहमन्त्रः श्रीउदयप्रभेति रचनारम्यो ममाहर्निशम् ॥ ४॥"
भागे जोअणस्स विक्खंमेणं । तस्स बाहा पुरस्थिमपञ्चस्थिइह हि विषमदुःषमाररजनितिमिरतिरकारभास्करानुका
मेणं छजोअणसहस्साई सच य पणवएणे जोमणसए. रिणा वसुधातलावतीर्णसुधासारणीदेश्यदेशनावितानपरमा
तिमि अ एगूणवीसइमागे जोमणस्स पायामेणं, तस्स ईतीकृतश्रीकुमारपालदमापालप्रवर्तिताऽभयदानाभिधानजीवातुसंजीवितनानाजीवप्रदत्ताशीर्वादमाहात्म्यकल्पावधि
जीवा उत्तरेणं पाईणपडीणायया दुहमो लवणसदं पुट्ठा स्थायिविशदयशःशरीरेण निरवधचातुविनिर्माणैकग्रह्मणा | पुरस्थिमिल्लाए कोडीए पुरथिमि लवणसमुदं पुड्डा, पञ्चश्रीहेमचन्द्रसूरिणा जगत्प्रसिद्धीसिखसेमदिवाकरविरचि.
स्थिमिल्लाए जाव पुट्ठा सत्सतीसं जोमणसहस्साई छच्च तवात्रिंशद्वात्रिंशिकानुसारि श्रीवर्दधमानजिनस्तुतिरूपमयोगव्यवच्छदाम्ययोगव्यवच्छेदाभिधानं द्वात्रिंशिकाद्वितयं
चउरुत्तरे जोअणसए सोसस य एपूणवीसइमाए जोत्रणविद्वजनमनस्तस्यायबोधनिबन्धनं विदधे । स्या। अभयदे- स्स किंचिविसेरणे भावामेणं । तस्स धगुं दाहिणणं अ. वसूरिशिष्ये स्वनामख्याते सूरौ, (पतवंशवर्णनम् 'अणुओ- दृतीसं जोमणसहस्साई सत्त प बसाले जोमणसए दस गदार' शब्द प्रथमभागे ३५६ पृष्ठे दर्शितम् ।)
य एगूणवीसए भागे जोमणस्स परिक्खेवेणं । हेमवयस्स हेमचंदवागरण-हेमचन्द्रव्याकरण-न० । हेमचन्द्ररचित
णं भंते । वासस्स केरिसए मायारभावपडोमारे पामते ! व्याकरणे, कल्प० १ अधि०१ क्षण।
गोयमा! बहुसमरमणिले भूमिभागे पस्मत्ते, एवं तइअसहेमजाल-हेमजाल-न० । सुवर्णमयदामसमूहे, रा०। औ०।
माणुभावो अश्वो ति। (सूत्र. ७६)। जीन (अत्रत्या व्याख्या 'लवलसमुद' शब्द षष्ठे भागे गता।) हेमपुरिस-हेमपुरुष-न० । स्वनामख्याते नगरे, हेमपुरिसनगरे 'कहि ण ' मित्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे हैमवहमकूडो राया हेमसंभवा भारिया तस्स पुत्तोवरतिविजस
तं नामं वर्ष प्रशतम् ?, गौतम ! महाहिमवतो घर्षधरपर्वनिभो हेमो णाम कुमारो । नि० चू० ११ उ०।
तस्य 'दक्खिणणे' त्यादि, व्यक्तम् । अत्रान्तरे जम्बूद्वीप डी
पे हैमवतं नाम व प्रशसमित्यादि सर्व प्राग्वत् , नवरं पहेमप्पह-हेमप्रम--पुं० । भुयनमलपितरि कुसुमपुरीमाये,
ल्याहसंस्खामसंस्थितमायतचतुरात्वात् , तथा योजनससंघा०१ अधि०१ प्रत्ता।
हने एकंच पञ्चोसरं योजनशतं पञ्च चैकोनविंशतिभाहेमव-हेमवत-पु.। लोकोत्तररीत्या फाल्गुनमासे, चं० प्र० गान् योजनस्य यावद्विष्कम्भन , बुद्रहिमवद्भिरिविष्कम्भा१० पाहु० । ज्यो० । सू०प्र०करूप० ।
दस्य द्विगुणविष्कम्भ इत्यर्थः । अथास्य बाहाद्याह- तस्स हेमवय हेमवत-त्रि। हिमवत्पर्वतोद्भवे , मा. १ श्रु. १
बाहा' इत्यादि. व्यक्तम् 'तस्स जीवा उत्तरेण ' मित्यादि
प्राग्वत् , सप्तत्रिंशद्योजनसहस्राणि पद चतुःसप्ततीनि अ०। औ०।
योजनशतानि षोडशकलाः किंचिदना पायामेनेति , ' तहेमवयचित्तविचित्ततिणिसकणगणिज्जुत्तदारुयागस्य ।। स्स धणु' मित्यादि, तस्य धनुःपृष्ठमष्टत्रिंशदयोजनसहहैमवतं हिमवत्पर्वतभावि चित्रविचित्रं मनोहारि चित्रोपे-1 स्राणि सप्त च चत्वारिंशानि-चत्वारिंशदधिकानि योजनश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1272 1273 1274 1275 1276 1277 1278 1279 1280