Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1238
________________ (१२११) हिंडग अभिधानराजेन्द्रः। हिंडग पडिछाहिगरण तेणे, नद्दे खग्गड संगारो ॥ १७५॥ णां विज्ञानं तदप्येतेषां नास्तीति, ' आयरिया मग्गो , तदुभयं-सूत्रपौरुषीमर्थपौरू च कृत्वा बजन्ति, सुतं' त्ति त प्राचार्या मार्गतः-पृष्ठतो निर्गच्छन्तीति । ति सूत्रपौरुषी वा कृत्वा बजन्ति, अथ दूरतरं क्षेत्रं भवति गच्छद्भिश्च शकुना अपशकुना वा निरूपणीयाः, तत्रानतः पादानप्रहर एव पात्रप्रतिलेखनामकृत्वा बजन्ति, 'उ . पशकुनं प्रतिपादयन्नाह-(भा०) . गय ' त्ति उद्गतम्पपत्र एव वा सूर्ये गच्छन्ति , 'अणुग्गय मइलकुचेले अभं-गिएलए साण खुजवडमे य । त्ति अनुदते वा सूर्य रात्रायेव गच्छन्ति, 'परिच्छं' ति ते एए उ अप्पसत्था, हवंति खित्ताउ निंताणं ॥२॥ माधवस्तस्माद्विनिगताः परस्परं प्रतीक्षन्ते, 'अधिकरण ' | सिप्रश्वले साधवो न प्रतीक्षन्ते नतो मार्गमजानानाः पर नारी पीवरगम्भा, वड्डकुमारी य कट्ठभारो अ। परतः पूकुर्वन्ति, नेन च पूत्कृतेन लामो विबुध्यते, तत कासायवत्थ कुच्चं-धरा य कजं न साहेति ।।३।। साधिकरणं भवति, 'तेण' त्ति स्तेनका वा विबुद्धाः सन्तो मलिनः शरीरकपटैः कुनेलो-जीर्णकपटः 'अम्भंगिल्लिय' मोषणार्थ पश्चाद् व्रजन्ति, 'नट्ट' त्ति कदाचित्कश्चिन्नश्यति, ति रोहाभ्यक्तशरीरः श्वा यदि वामपावा दक्षिणपाश्व प्रततश्च प्रदोष पव सकारः क्रियरे, अमुकत्र विश्रमणं करि- यानि कुब्जो-चक्रः बडभो-वामनः , एनेउप्रशस्ता:-पीवप्यामः अमुकत्र भिक्षाममुकर. वसतिमिति । ततश्च रात्री- रगर्भा-प्रासन्नप्रसवकाला । शेषं सुगमम् । - गच्छद्भिः सङ्केतः क्रियते । 'स्वग्गूडे' त्ति कश्चित् खग्गू [चक्कयरम्मि भमाडो, भुक्खामारो य पंडुरंगम्मि । उप्रायो भवति, स इदं ब्रूते-यदुत साधूनां रात्रौ न युज्यते तच्चन्नि रुहिरपडणं, बोडियमसिए धुवं मरणं ] एवं गन्तुं पुनः, सास्ते, ततश्च 'संगारो'त्ति सङ्केतं खग्गूहाय प्रयच्छन्ति, यदुत त्वयाऽमुकत्र देशे अागन्तव्यमिति । जंबू चासमऊरे, भारद्दाए तहेव नउले अ। इदानीमस्या पच गाथाया भाष्यकृत् कांश्चिदवयवान् व्या दंसणमेव पसत्थं,पयाहिणे सव्यसंपत्ती ॥४॥ (भा.) ण्यानयति. तत्र प्रथमावयवं व्याख्यानयनाह सुगमा। पडिलेहतच्चिा बें-टियाउ काऊण पोरिसि करिति । नंदी तूरं पुस्म-स्स दंसणं संखपडहमद्दो य । चरिमा उग्गाहेउं, सोचा मझरिह वच्चंति ॥७६ ॥ भिंगारछत्तचामर, धयप्पडागा पमत्थाई ।।८।। (भा०) सुगमम् । नवरं- पूर्णकलशदर्शनं, ध्वज एक पताका ध्वजते हि साधवः प्रभातमात्र एव प्रतिलेखयित्वा उपधिकां पताका। पुनश्च वेण्टलिकां कुर्वन्ति-संवर्तयन्तीत्यर्थः। ततश्चानिक्षिसोपधय एव 'पोरिसिं करेंति' सूत्रपौरुषी कुर्वन्ति, 'च- समणं संजय दंत, सुमणं मोयगा दहिं। रिमा उग्गाहेउ' ति चरिमलायां पादानपौरुष्यां पात्रका- मीणं घंटं पडागं च,सिद्धमत्थं विगरे ॥८६॥ (भा०) णि उहाह्य-संयन्त्रयित्वा पुनश्चानिक्षिप्तरेव पात्रकैः ‘सो श्रमणः-लिङ्गमात्रधारी संयन:--सम्यक संयमानुष्ठाने य'त्ति श्रुत्या अर्थपौरुषी कृत्वेत्यर्थः । ततो मध्याहे वज यतः-यत्नपर: दान्तः-इन्द्रियनोइन्द्रिः सुमनसा-पु. न्तीति । ते च शोभन एवाति वजन्तीति । पाणि, शषं सुगमम् । अत एवाह-(भा०) गच्छंश्चासी- . .. तिहिकरणम्मि पसत्थे, नक्खत्ते अहिवइस्स अणुकूले। सेजातरेऽणुभासइ, आयरिओ मेसगा चिलिमिलीए । घेत्तूण निति वसभा, अक्खे सउणे परिक्खंता ॥८॥ अंतो गिदहन्तुवहिं, सारविअपडिस्सया पुब्धि ॥१८७।। 'तिथौ प्रशस्तायां , करणे' च बबादिके प्रशस्त नक्षत्रे व्रजनसमय शय्यातराननुभापते-बजाम इत्येवमादि श्रावा अधिपतेः-श्राचार्यस्य अनुकूल सति गृहीत्वा अक्षा चार्यः । सेसगा चिलिमिलीए अंतो' शेषाः साधवः विलिन प्राग् वृषभा निर्गच्छन्ति । किंकुर्वाणा अरा पाह-स मिलिण्याः-जवनिकायाः अन्तः--अभ्यन्तरे, किम् ?-उपधि उपे परिक्खंता' शकुनान्-प्रशस्तान् परीक्षमाणाः स- गृहन्ति-संयन्त्रयन्तीत्यर्थः । 'सारविअपडिस्सया पुब्धि' न्सो वृषभा निर्गच्छन्तीति पश्चादाचार्याः। ति किंविशिष्टाः सन्तम्त साधव उपधि गृह्णन्ति? -समार्जिकिं पुनः कारणं पश्चादाचार्या निर्गच्छति ?, तत्र कारण- तः-उपलिमः प्रतिश्रयो यैस्त समार्जितप्रतिश्रयाः 'पुदिय' माह-(भा०) प्रागेव; प्रथम मधेत्यर्थः। वासस्स य आगमणे, अवसउणे पठिया निवत्तंति । इदानी कः कियदुपकरणं गृह्णातीत्याहश्रोभावणा पवयणे, पायरिया मग्गो तम्हा ॥१॥ बालाई उवगरणं, जावइयं तरति तत्तिअं गिराहं । वर्षणं वर्षस्तस्यागमनं कदाचिद्भवति. अपशकुन वा दृए जहमण जहाजायं, सेसं तरुणा विरिंचिंति ॥८८ ॥ प्रस्थिता अपि निवर्तन्ते वृषभाः । यदि पुनराचार्या पव पालादयः, श्रादिशब्दाद्-वृद्वा गृह्यन्ते, ते हघुपकरणं यावप्राग् निर्गच्छन्ति ततोऽपशकुनदर्शने वृष्टौ च निवर्तमानस्य सतः किं भवति?. श्रत पाह- श्रोहावा .पवयणे १-चक्रधरे भ्रमणं क्षुधा मरखं च पाण्डुरा ।... . प्रवचने हीलना भवति, यदुत-यषि ज्योतिषिका- तच किन रुधिरपात वोटिकेशिते भुकं मरण! Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280