Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
चेश्य
(१२३६) अभिधानराजेन्द्रः।
चेश्य ति काऊणं" इति गाथार्थः ॥ ४२ ॥ अथ कीाद्यर्थमपि - ऽष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय परोपव्यस्तवे प्रवृत्त्या भाज्यवसायव्यनिचारश्चारित्रक्रियायामपि काराय किल भवतीत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभातुल्यः, शुभाध्यवसायस्यैव तथात्वान्न कारणत्वेन पुष्पाद्यत्यर्च- ध्यवसायस्योत्पादनेन विशिष्टाशुभकर्मनिर्जरणपुण्यबन्धकारणं ने त्वेवं चारित्रनावेन तक्रियायास्तयात्वापत्तिभावाकान्तम् । भवतीति।इह केचिन्मन्यन्ते पूजार्थ स्नानादिकरणकासेऽपिनिनित्यस्मृत्यादिना भावनयोत्पादाप्रतिपादगुणवृथ्वादिकमपिन- मलजलकल्पशुनाध्यवसायस्य विद्यमानत्वेन कर्दमझेपादिकतग्रहणादिक्रियया तुल्यम्, "एसा लिई उ इत्थं, ण उगहणादेव रूपपापाभावाद्विषममिदमित्यमुदाहरणम् । तकिलेदमित्थं योजायई णियमा । गहणोवायं पिजायर, जाओ वि अ वेश्कम्मुद- जनीयम-यथा कूपखननं स्वपरोपकाराय भवत्येवं स्नानपूजाया। तम्हा णिस्संचइए,” इत्यादिवचनात् । परितनानुपाय- दिकं करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं स्यादिति। स्वमपि तथैव, प्रमत्तस्थविरकल्पिकादः क्रियाया अप्रमत्तजिन' न चैतदागमानुपाति। यतो धर्मार्थप्रवृत्तावप्यारम्भजनितस्या कल्पिकादिनाऽनुपादेयत्वात्,कन्यस्तबजनितपरिणामशुद्ध्या - स्पस्य पापस्येष्टत्वात, कथमन्यथा भगवत्यामुक्तम्-"तहारूव व्यस्तवस्थलीयासंयमोपार्जितस्यान्यस्य च निरवशेषस्य क- समणं वा मादणं वा पडिहयपञ्चक्खायपावकम्मं अफासुपणं मणः कपणाभिधानमपि चारित्रक्रियाजनितपरिणामशुध्वा त. अणसणिजेणं असणं पाणं खाश्मं साइमं पमिलानेमाणे अंते ! दतिचारजनितान्यनिरवशेषकर्मकपणाभिधानतुल्यं, सर्वस्या किं कजा। गोयमा! अप्पे पावे कम्मे बहुतरिआसे णिज्जरा अपि प्रवज्याया भवद्वयकृतकर्मप्रायश्चित्तरूपतायास्तत्र तत्र व्य- कजई"। तथा ग्लानप्रतिचारणानन्तरं पञ्चकल्याणकप्रायश्चित्तवस्थितत्वात, जिनशासनविहितेत्यत्रापि शुभयोगे तदतिदेशात प्रतिपत्तिरपि कथं स्यादित्यत्रं प्रसङ्गेनेति समासार्थः ॥१०॥ "जोगे जोगे जिणसा-सणम्मि दुक्खक्खया पजंता । इ. यतनया विहितस्य स्नानादेःशुभन्नावहेतुत्वं प्रागुक्तम् । अथ यतककम्मि अणंता, वटुंता केवली जाया।" इत्युक्तवचनात् छ- नां स्नानगतां शुभभावहेतुतांच यतनाकृतां स्नानस्य दर्शयन्नाहव्यस्तवे क्रियमाण एव च भावशुद्ध्या नागकेतुप्रनृतीनां कै- "भूमीपेहणजलछा-णणाइ जयणा उ होइ राहाणाश्रो। चल्योत्पादश्रवणात शुजानुवन्धिप्रभूततरनिर्जराफसत्वोपदर्श- ___ एत्तो विसुरुभायो, अणुहवसिद्धो चिय बुहाणं ॥ ११॥" नमेव व्यस्तवेऽल्पस्यापि पापस्थानं न सहन्त इति शुरुभा- भूमेःप्रेकणं च स्नानभुवःप्राणिरक्वार्थ चक्षुषा निरीक्वणं,जलच्चावस्य निर्विषयः कूपदृष्टान्तः। तत्र पुष्पाद्यज्यर्चनवेलायां शुन्नभा- णणं च पूतरकपरिहारार्थ नीरगालनम, आदिःप्रमुखं यस्य व्यावसंभवेन निश्चयनयेन तस्य व्यवहारनयेन च तदन्धितक्रि- पारवृन्दस्य तद्भमिप्रेकणजलच्छाणणादि।प्रादिशब्दात्मक्किकायाया विशिष्टफलहेतुत्वेऽपि ततः पूर्व तद्विषयसंभव इति वा- रवणादिग्रहः। तत्किमित्याह-यतना प्रयत्नविशेषः । तुशब्दः पुच्यम, प्रस्थकन्यायेन पूर्वपूर्वतरक्रियायामपि शुभनावान्वयत- नरर्थः। तद्भावना चैवम्-स्नानादि यतनया गुणकरं भवति। यतना त्फलोपपत्तेः। नैगमनयाभिप्रायेणात एव पूजार्थ स्नानादिक्रिया- पुनर्भूमिप्रतणजनगणणादिः,भवति वर्ततेक्वेत्याह-स्नानादावधि यामपि यतनया अधिकारसंपत्या शुजनावान्वय उपदार्शतश्च- कृते देहशौचविलेपनजिनार्चनप्रभृतिनि च,इह प्राकृते औकारश्रुतेतुर्थपञ्चाशके । तथाऽह--
रभावातू"एहाणाओ"इत्येव पठ्यते इति । (एत्तोत्ति) इतः पुनर्य“यहाणा वि जयणाए, आरंभवओ गुणाय णियमेणं । तनाविहितस्नानादेशुिरुभावःशुभाध्यवसायोऽनुजवसिक एव सुहन्नावहे उपो खबु, विषयं कूवनापणं" ॥ १०॥त्ति। । स्वसंवेदनप्रतिष्ठित एव,बुधानां बुझिमतामनेन च शुभभावहेतुमानाद्यपि देहशौचप्रनृतिकमपि, पास्तां तद्वर्जनं, पूजा वा । त्वादित्यस्य पूर्वोक्तहेतोरसिद्धताऽऽशङ्का परिदृतेति गाथार्थः श्रादिशब्दाद्विलेपनादिग्रहः। गुणायेति योगः। यतनया रकयितुं ॥११॥ अत्राभयदेवसूरिव्याख्याने धर्मार्थप्रवृत्तावप्यारम्भजनित. शक्यजीवरकणरूपतया, तत्कि साधोरपीत्याशङ्क्याह-बार- | दोषस्याल्पस्य यदिष्टत्वमुक्तम् तद् ग्रन्थकर्तुःक्क सरससिकं?,षोम्नवतः स्वजनधनगेहादिनिमित्तं कृष्यादिकर्मनिः पृथिव्यादि। डशके-“यतनातोन चहिंसा" इत्याद्यन्निधानात् यतनया नावा. जीवोपमर्दनयुक्तस्य,गृहिण इत्यर्थः। न पुनः साधो,तस्य सर्व- किमतः पूजायां कायवधासंभवस्यैव दर्शितत्वात् पूजापश्चाशसावद्ययोगविरतत्वाद्भावस्तवारुदत्वात् । जावस्तवारूढस्य दि केऽपि कायबधात्कथं पूजा परिशुद्धेति प्रश्नोत्तरे-"जम्मइ जिणस्नानादिपूर्वकाव्यस्तवोऽनादेय एव, जावस्तवार्थमेव तस्या- पूयाए, कायवहो जश् वि होइ उ कहिं वि । तह वि तई श्रयणीयत्वात, तस्य च स्वत एव सिद्धत्वात् । श्मं चार्थ प्रकर- परिसुद्धा, गिदीण कूवाहरणजोगा ॥४२॥" इत्यत्र कथाश्चित णान्तरे स्वयमेव वश्यतीति ।गुणाय पुण्यबन्धलक्षणोपकाराय, केनचित् प्रकारेण यतनाविशेषेण प्रवर्तमानस्य सर्वथा न नियमेनावश्यजावेन । अथ कथं स्वरूपेण सदोषमप्यारमिजणा भवतीति प्रदर्शनार्थ कथञ्चिद् ग्रहणमिति तपस्विनां स्वयमेव गुणायत्याह-(सुभन्नावहेनश्रोत्ति) बुप्तनावप्रत्ययत्वेन निर्दे: व्याख्यानात्, "देहादिणिमित्त पिहु, जे कायवहंसि तह पयशस्य शुभभावहेतुत्वात्प्रशस्तभावनिबन्धनवाजिनपूजार्थस्ना- ९ति । जिणपूमाकायवह-म्मि तेसिमपवत्तणं मोहो॥४५॥" इति नादेरनुभवन्ति च केचित् स्नानपूर्वकं जिनार्चनं विदधानाः ग्रन्थेनाग्रे ग्रन्थकृतैवाधिकारिणो जिनपूजा कायवधम् अपेत्य शुभभावमिति। खलुर्वाक्यालङ्कारे विज्ञेयं ज्ञातव्यम् । अथ गु- प्रवृत्तदर्शितेन हिंसास्वरूपस्य च यतनयैव त्याजनाभिप्रायात् णकरत्वमस्य शुभभावहेतुत्वात्कथमिव शेयमित्याह-कृपझाते- समाधियोगेनेत्यादिनकणासिः । न च पुण्यजनकाध्यवसायेन नावटोदाहरणेन । इह चैवं साधनप्रयोगः-गुणकरमधिकारि- योगेन चाल्पस्यापि पापस्य बन्धसन्नवः,अध्यवसायानां योगानां णः किञ्चित्सदोषमपि स्नानादि, विशिष्टशुउभाषहेतुत्वात्, वि. |बा शुभाशुनैकरूपाणामेवोक्तत्वात, तृतीयराशेराबमे प्रसिरेतशिष्टशुभभायहेतुभूतं यत्तद्गुणकरं दृष्टम् । यथा कृपखननम् । वि- दुपपादयिष्यत उपरिष्टात् भाष्यसंमत्या, जगवत्यां सुपात्रे शुद्धशिष्टशुनभावहतुश्च यतनया स्नानादि, ततो गुणकरमिति। - दानेऽल्पपापबद्तरनिरानिधानं चनिराविशेषमुपलकयति। पखननपके शुजनावः तृपयादिव्युदासेनानन्दाद्यवाप्तिरिति ।। स च शुरुदानफलावधिकापकर्षात्मकः, प्रकृते च चारित्रफमा. श्दमुक्तं भवति-यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोष- वधिकापकर्षात्मको दानादिचतुष्कफलसमशीलः सोऽधिक्रियत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386