Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
चेयवंदण
( १३११)
निधानराजेन्द्रः ।
पण त्ति " द्वारं विवृण्वन्नाहसचिचदन्यण-पश्चित प्रगुणं मणेगतं । इगस मित्तरासं-गु अंजली सिरसि जिणदिट्ठे || १७ || सचित्तद्रव्याणां स्वाङ्गाश्रितानां कुसुमताम्बूलादीनामुज्ऊनं परित्यागः १ अनि कटककुल के गुरद्वारादीनां याणामित्यत्रापि योग्य अनुमपरित्यागः २ । मनकाध्यम रागपानावेन मनः समाधिः, अनम्योपयोचितेति यावत् । ३ । एकशाटक उत्तरासङ्गः । ४ । एकशाटको देशान्तर प्रसिद्ध उत्तरा बहुपरितनं यखं प्रावरणवस्त्रमित्यर्थः । के चाचा" एनसामो यदुकं भवति एनपावर ति, तेन कृत्वोत्तरासङ्गम् उत्तरियकरणं । " कल्पचूवयुकम" उतरि नाम पावर कविश्व" उत्तरिज्जं नाम पंगुरणं " इति पाठः । एवं च - " परेण पंगुरणवत्थेण उत्तरासंगो किज्जइति प्रणियं होइ । " अनेन व निवसनवस्त्रेणोत्तराकरणनिषेधा
"
तथाच कल्पनिशीवचूर्णे:-"अंतरि नाम नियत्रणंति।" एक पुनरुतरास सर्वथोपरितनप्रावरणवस्त्रस्य । एवं च परिहितैकवस्त्रो द्वितीयेन वस्त्रेण उत्तरासङ्गं कुर्यादित्युक्तं भवति । यदुक्तं पञ्चा की एकेन चोरतोवरास इति । मार्कण्डेयपुराणेऽप्युक्तम्- नैकवस्त्रेण नुञ्जीत न कुर्याद्देवतानम् इत्यादि । एतौ च पुरुषमा बित्यो की, ख] तु विशेप्रवृताङ्गनिवातनुः तथाचाऽऽगमः एगवेन सि" वृद्ध संप्रति स्त्रीयांविना देवादिकन कल्पते । धारयुक्त के बिना कार्या, देवाच स्त्रीजनेन तु । " इति । " अंजलि त्ति " श्रञ्जनिबन्धश्च कार्यः शिरसि मस्तके, जिनदृष्टे जिनबिम्बदर्शने सतीति गाथार्थः ॥ १७ ॥
च
इस पंचविहाऽनिगमो अहवा मुच्चति रायचिंधाई । खग्गं छत्तोत्राणह - मनमं चमरे च पंचमए ।। १८ ।। इति पूर्वोकप्रकारण, पञ्चप्रकारोऽभिगमो भवति । श्रीपञ्चमा-"पंचविणं अभिगमेणं अभिगच्छतं जा स चिणं वाणं विसरणवाद १ अवित्ताणं दध्वानं अधि सरणयाए २ सारणं उत्तरासंगकर येणं ३ चक्प्फासे अंजलि पग्ग देणं ४ मणलो पगत्तीजावकरणं ५ " ति । क्वचित्तु" ग्रचित्ताणं दव्वाणं विवसरणायार" ति पाठः, तत्राचित्तानां त्रादिनां व्यवसरणेन व्युत्सर्जनेनेत्यर्थः । अन्यत्राप्युक्तम्"पुष्कतंबोलमाणि, सचित्ताणि विषज्जए ।
33
इ
छत्तवाणमाईण, अचित्ताणि तद्देव य ॥ १ ॥ तदर्थप्रतिपादनार्थमाह-अहवा इत्यादि । यद्वायो महर्दिको राजादियं प्रविशति स पञ्चचिचामि गमसमये राजचिह्नाम्यपि मुझतीत्यत आह-" चा " स्यादि । अथवा विकल्पान्तरसुचको न केवलं सचिताम्याणि मुच्यन्ते कि तांचितान्यपि इयाणि मु व्यन्ते, दूरीक्रियन्ते । कानि ?, राजचिह्नानि राजलक्कणानि । तान्येवाह - खङ्गः कृपाणः । १ । छत्रमातपत्रः । २ । उपानदौ पाडुके । ३ । मुकुटं किरीटम । ४ । चामराः बालव्यजनानि ५ पञ्चमका इति । तथा च सिद्धान्त:- " अहवहु रायककुदाइ
9
Jain Education International
चेयवंदण
पंचवरायककुभ्याम् दोषाणह-मउ तह चामराओ य" ति । सङ्घा० १ प्रस्ता० प्र० । ( अत्र श्रीषेणनृपतिश्रीपतिश्रेष्ठकथे सङ्घाचागज्ज्ञातव्ये ) प्ररूपिनमभिगमपञ्चकविधिरिति द्वितीयं समरूपणेन च प्रदर्शि विधिः।
(१२)दिक सम्प्रतियेत्यवन्दना करणविधित्यते तत्र वैदिकस्यन्दनाविधेया तत्प्रतिपाद गाय तृतीय दिग्द्वारं गाथापूर्वाना 356
बंदति जिले दाहिए दिसि-ट्टिया पुरिस वामदिसि नारी ।
प्रणमन्ति जनप्रतिमा दक्षिणदिश मूत्रविम्बदक्षिणदिग्नागस्थित पुरुषप्रधानत्या धर्मस्य तथा वामदिशि विवादिनामे स्थिता नाजिमान त्यत्रापि योज्यमिति ह्यौत्सर्गिकम् । विधिप्रधानमेव च विधीयमानं सर्वमपि चैत्यवन्दनकादि धर्मानुष्ठानं महाफलं भवेत् । अन्यथा सातिचारतया श्रीदत्ताया इव कदाचिदनर्थमपि ज नयेत् । च धर्मानुष्ठानयेतथा महावे जनको दुषित्॥१॥" इति पचादिधनाऽस्य विधाने सातिवादात् प्रायश्चित्तमप्यु कमागमे । तथा च महानिशीथसप्तमाध्ययनसूत्रम् -" श्रविही ए वेश्याएं वंदिता तस्स णं पायच्चित्तं वइसिज्जा, जो अविहीर चेश्याएं वंदमाणो अलि असद्धं जाणइ इश् काऊणं" अपि च इदमेव चातयेन विधान रणं धाम तथा चोकम
;
" विहिसारं चित्र सेवा, सिद्धालू सत्तिमं ठाणं । दादोसनि हो, विपक्खवायं वह तस्मि ||१|| "ति । सविस्तरायामयुक्तम्वं हि कुता भराचितं वचनं बहुमतो लोकनाथः परित्यक्ता लोकही बीकृता लोकोत्तरा प्रवृतिः समासादिता धर्मचारितेति । प्र तोऽन्यथा विपर्ययः आलोचनीयमिदं सूक्ष्मधियामेव शास्त्रोक्तमुपदेशमुल्लङ्घ्य पुरुषमात्रप्रवृत्तोऽपरोऽपि हितानुपायः स्यात् । ननु वन्दिनादिविधवादी तानुमति रूपः स्यात् । नैवम् । यत उक्तम् श्रपवादोऽपि सूत्रानाबाधया गुरुनाथवालोचनपरोऽधिकदोषनिवृत्या शुभाशुभानुबन्धिमहासत्वासेवित उत्सर्गभेद एव, उत्सर्गस्थानापन्नत्वेनोत्सर्गफलहेतुत्वात् । यदागमः
"उन्नयमविra विश्न-स्स पसिद्धि उन्नयस्स निन्नं च । इस अनुभावेक्खा, उगचचायें हो तु
35
अत पयोम
अधिड़िकया परमक, असूयणं प्रति समयन्नू । पायच्चित्तं श्रक, गुरुयं वि तहा कर लहुयं ॥ १ ॥ "
न पुनः सूत्रबाधया गुरुलाघवचिन्ता, किन्त्वभावेन । त संसारश्रोतसि परमगुरुलाघवकारि स्व कुराकाशावम्बनप्राथमहितमिति भाग्यम् । सर्वथा निरूपणीयं प्रवचन गाम्भीर्ये यतितव्यमुत्तमनिदर्शनेष्विति श्रेयामार्गः ॥ सङ्घा० २ प्रस्ता० । ध० (अत्र श्रीदत्ताकथा सङ्घाचारादवसेया) (१३) अवग्रहःसंप्रतिद्वदिकस्थित लम्बस्य देवा
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386