Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१३२४) चेश्यवंदण अभिधानराजेन्द्रः।
चेइयवंदण न्यायात उज्जयन्तपर्वतालङ्करणस्य श्रीनेमिनाथस्य स्तु-| जिणबंदिया ७ अट्ठ, अट्ठहि गुणिया ६४ दस, इसर्हि १००, तिविधीयते, चशब्दो विशेषकः, तेनायं जिनस्तुतित्वात दर्शन- तो चत्तारि दो य दो य, सब्बे मेनिया जाय सप्ततिशतम् विशोधकारकर्मक्वयादिकारकत्वात् संवेगादिकारणत्वात् अ- १७० । एए पारस कम्ममी सक्कोसो विहरमाणा बंदिशसमाचरितत्वात बहुबहुश्रुतानिवारितत्वात् जीतम्यव- ज्जंति - अह इस १८ चलाई गुणिया ७२, एपदि तिमि हारानुपातित्वात नाम्पकारादिभिः व्याख्यातत्वात् आवश्य- चउवीसीमो नवंति, ताम्रो य ह भरहे अभीयाऽणागयकचूर्णिकृतोऽप्यनुमतत्वात् भनिषिद्धत्वात्पारम्पर्यागतस्वार्थ- घट्टमानचउबीसगा तिगस्स स्वा तित्थयरा बंदिज्जति ! स्य स्वमत्या निषेदुमशक्यत्वात् निषेधे मिलवमागांनुपातित्वा- चत्तारि अट्ठमीलिया १५, ते य दस गुणिया १२०, एए त् आशाप्रकारत्वाश्च श्त्यतो युक्तमेचायमधिकारः। एवमप्रे- पंचचडवीसिओ पंचसु जरहेसु वट्टमाणाओ वंदिजंति १०,अतनोऽपि । तथा एकादशे चत्वारि "अहादस" इतिगाथास्वरूपे, दसहि गुणिया ८०, ते चेव दस मिलिया १०, सा चसहि "अहावय"त्ति सूचनात् मष्टापदपर्वतोपरि प्ररतीनापि- गुणिया ३६०, एए पन्नरस चवीसीओ पंचसु भरहेसु कातवत्तमानचतुर्विशतिजिनस्तुतिः क्रियते, निगमनार्थत्वा- लत्तयसंनवाओ बंदिज्जति ११, एए चेब तिनि पगारा । जदस्यति । यद्वा- " महारयत्ति " उपलक्षणं, तेनान्यत्रगा हा-७२ । १२० । ३६० । दोहिं गुणिजंति, जाया १४४।१४०। अपिजिना अनया गाथया वन्द्यन्ते । तत्र यथेयं मास्याता ७२० । चब्बीसी किन्जंति, जाया । ६।१०।३० । चमवीतथा भन्यानां भाववृष्ये किश्चिदश्यते
सीमो लामो कमसो पुष्वभणिय मत्येण प्ररहेरवपसु समम्म
घंदिज्जति १२ । अणुत्तरेसु १ गोविज्जेसु २ कप्पेसु ३ जोइ"चत्तारि अह दस दो, य वंदिया जिणचराच उध्वीसं।
सिएसु य ४, एवं मुहं चत्तारि भेया, अहो य वंतरेसु अट्ट. परमानिष्ठियट्ठा, सिद्धा सिद्धि मम दिसंतु" ॥१॥
नेएमु अ ० दसभेपसु सुवणवासी दस १० महिदाहिणारे चत्तारि, पच्चिमे अट्ट, उत्तरे दस, पुष्वभो दो पले सासयप्रसासयभेया दो य २। एवं तिहुयणे जिणायय, एवं अधावए चउवीसं जिणवरा वंदिजंति । अने प्रणंति
यणेसु चउवीसं जिणवरा चंदिया १३ । जहा पुण जंबुद्दीवे उवरिममेह साप चत्तारि, मझिमाए भट्ट, हिडिमाए दस दो य, ६३५, धायसंडे १२७२, पुक्सरवर १२७६, मणुयलोयषहिं मिलियाओ चउवीसं जिणपडिमानो प्रहावर बंदिजंति, चत्ता १२, तिरियलोए वा सचसंवाए ३२७५, चेश्यसया, ताई अरश्रो जेहिं ते चसारो पयविसेसेणं अट्ठ 5 दस १० दो य२ सयमेच सहा नियनियसंस्खाए प्राणिकणं बंदियवाणि । " एवं वीस २० । चतुःशब्दौ विशेषज्ञापकार्थेषु यथायोग यो.
विस्तरभयाच नोच्यन्ते । " एवं धणेगहा एगारसमे अहिगारे ज्यौ । “एए सम्भेयपब्वए बंदिया परमटेण वयारेण निट्टिय- जिणबरा बंदिळति ११ । " तथा सुदृष्टिमुराणां सम्यग्दृष्टिदेवट्ठा" समाप्तप्रयोजनाः,लिद्धाः शिवं गताः, 'षिधू' गत्यामिति घ. तानां स्मरणात तत्प्रवचनादिविषयवैयावृत्यादिकार्यविधानोचनात् २"चत्तारि पयं पुवं च अदससु मिलिया १७ दोयत्ती | पयोगप्रभृतिगुणगणानुचिन्तनोत्कीर्तनादिनोपवृंहणा । यथा धजाया" स्वर्गपा इन्डा इत्यर्थः, "तेहिं वंदिया चमबीस प्रया, न्याः पुण्यवन्तो लब्धजीवितादिफला भवन्तो, यदेवं सदनुष्ठासहा पंच,ते अट्ठारस मेलिया तेवीसं,एपर्सि तुज्जे बंदिजंति, कह नोद्यताः, युक्तमेवेदं भवाशांसुस्थानविनियोगफलत्वात्संपदः। परा पहाणा मा लच्छी समोसरणाश्या,तत्थ ठिया, समोसरिया इत्यर्थः निट्ठियट्ठा संपन्नफना केवमनाएसंपत्तीए।" यदागमः
"तं नाणं तं च विन्नापं, तं कलासु य कोसतं । "जस्साए कीरइनग्गजावे मुएडभावे घराहाणए श्रदंतधवणे"
सा बुद्धी पोरिसं तं च, देवकज्जेण जपए" ॥१॥ इत्यादि, सिद्धाः शास्तारो बभूवुः, मङ्गलभूताच, 'विधू' शास्त्रमाङ्गल्पयोरिति बचनातू । " चहिं प्रहगुग्गिया ३५, दोहि
इत्यादिप्रशंसाद्वारेण तत्कृत्यप्रोत्साहनेत्यर्थः। अथवा-स्मारणा यदस २० मिलिय वावन्ना, नंदिसरजिणा य बंदिजति, च
सहादिविषये प्रमादिनांलयाभूतवैयावृत्यादितत्कृत्यानां संस्मासदा मयंतरे पुण वीस, महवा चटरहिया पीस,
रणम्, चरमे द्वादशेऽधिकारे "घेयावच्चगराणं" इत्यादिकाएए नंदिसरसोहम्मेसाणिग्गमाहिसारायहाणीसु संति, म
योत्सर्गकरणं, तदीयस्तुतिदानपर्यन्ते क्रियते इति शेषः । श्रीयतरे पुण चवीसं, परं अहसहिया ३२ । एवं नंदिसरे
चित्यप्रवृत्तिरूपत्वात् धर्मस्य, भवस्थानरूपव्यापाराभावे गुणा. दीवे ५२ । २०बा, रायहाणिसु १६ । ३२ था, परमण"न
प्रावापत्तेः। यतःवर्णनामात्रेण, "निट्टिया" निष्ठां प्राप्ता, प्रास्था प्रास्थानं, रचने- "ौचित्यमेकमेकत्र, गुणानां कोटिरकतः । त्यर्थः। येषां ते तथा, सिद्धा नित्याः, अपर्यवसानमितिकत्वात् । विषायते गुणग्रामः, औचित्यपरिबर्जितः" ॥१॥ " चत्तारि जंबुदोवे ग्रह थायसंभे दस नवरं दो य रहिया
अपि च-अनौचित्यप्रवृत्तो महानपि "मथुराक्षपकवत् कुबेरदपुक्खरवरके,एवं वीसं जिणा संप जहनश्रो बिहरमाणा बंदिजति, जम्म पइ उक्कोसमो पा" चतुःशब्दौ प्राग्वत् । "पर
तायाः" भवत्यल्पानामपि प्रत्युच्चारणादिभाजनम् । मटुनिट्ठियट्ठा" भाविनि भूतबदुपचारात् सिकाः प्रख्याता भव्यै.
शाह चरुपलब्धगुणसंदोहत्वात् । “चत्ता भरी जेहिं ते चत्तारि "कज्जमा
"श्रा रकाद् भूपति याव-दौचित्यं न विदन्ति ये। णे कडे" इति वचनात् । "के परी भट्ट कम्माणि, के चत्तारि
स्पृहयन्तः प्रभुत्वाय, खेलनं ते सुमेधसाम् ॥१॥" दस ते उ दो यति उहि पहिं इंति जहन्ना जम्मपयनरहे. इदमत्र तात्पर्यम्-सर्वदाऽपि स्वपरावस्थानुरूपया चेष्टया स. रघयदसगविहरमाणाजपानेशहि"।चः पूरणे । (उत्पीति) यंत्र प्रवर्तितव्यमिति । उक्तं च-सदौचित्यप्रवृत्त्या सर्वत्र प्रवउ:शाः पृथ्वीस्वामिनः,शेष प्राग्वत्।६"अहदसहि गुणिया८० सिंतव्यमित्यैदंपर्यमम्योति । (मथुराक्षपककुबेरदत्तादेव्योः संवसा दोह गुणिया १६०, सेसं पुव्वं वा, एवं सब्यविहरमाण- । -धः सद्याचाराद् ज्ञेयः)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386