________________
आओ संस्कृत सीखें
55
आज्ञार्थ स्तवावहै
ब्रवीमि ब्रवीषि
स्तवै
स्तवामहै स्तुष्व
स्तुवाथाम् स्तुध्वम् स्तुताम्
स्तुवाताम् स्तुवताम् 5. व्यंजन से प्रारंभ होनेवाले वित् प्रत्ययों पर ब्रू धातु के बाद नित्य ई आता है। उदा. ब्रू + ति = ब्रवीति ।
ब्रू के परस्मैपदी रूप
वर्तमाना ब्रूवः
ब्रूमः ब्रूथः
ब्रूथ ब्रवीति
ब्रूतः
ब्रुवन्ति
ह्यस्तनी अब्रवम्
अब्रुव
अब्रूम अब्रवी:
अब्रुतम्
अब्रूत अब्रवीत्
अब्रूताम्
अब्रुवन्
विध्यर्थ ब्रुवीय
ब्रुवीवहि ब्रुवीमहि ब्रुवीथाः
ब्रुवीयाथाम् ब्रुवीध्वम् ब्रुवीत
ब्रुवीयाताम् ब्रुवीरन्
आज्ञार्थ ब्रवै
ब्रवावहै
ब्रवामहै ब्रूष्व
ब्रुवाथाम् ब्रूध्वम् ब्रूताम
ब्रुवाताम् ब्रुवाताम् 6. ब्रू धातु का वर्तमानकाल में द्वितीय पुरुष के एक वचन और द्विवचन में आत्थ
तथा आहथुः तथा तृतीय पुरुष के एकवचन - द्विवचन और बहुवचन में आह, आहतुः, आहुः ये पाँच रूप भी होते हैं ।