________________
आओ संस्कृत सीखें
8.
9.
-
अबीभत् अदीदिपत्
अचीकणत् - अचकाणत् ।
-
अजूहवत् - अजुहावत् अजीहिठत् - अजिहेठत् अलूलुटत् - अलुलोटत्
उपांत्य ऋ वर्ण का विकल्प से ऋ होता है ।
वृत् - अवीवृतत् - अववर्तत् ।
268
कृत् - अचीकृतत्, अचिकीर्तत् ।
घ्रा के उपांत्य का विकल्प से इ होता है । उदा. अजिघ्रिपत्, अजिघ्रपत् । 10. स्था के उपांत्य का नित्य इ होता है । उदा. अतिष्ठिपत् ।
11. स्वप् का सुपू, ह्वे का हु तथा श्वि का शु विकल्प से होता है । उदा. असूषुपत् । अजूहवत् । अशूशवत् । अशिश्वयत् । 12. पा (पीना) का पीप्य होता है और द्वित्व नहीं होता है ।
-
अबभाषत् ।
अदिदीपत् ।
उदा. अपीप्यत्
आशीः कारि + यात् - कार्यात् कार्यास्ताम् कार्यासुः
आत्मनेपद कारयिषीष्ट, कारयिषीयास्ताम्, कारयिषीरन्
दसवे गण में :
अद्यतनी - अचूचुरत्, अचकथत्, अजीगणत्, अजगणत् इत्यादि पूर्व के प्रेरक के नियम लगाकर करें ।
धृ - धारण करना
उदा. ध्रियते शतम् ।
आशी: चोर्यात्, चोर्यास्ताम्, चोर्यासुः
आत्मनेपद - प्रार्थयिषीष्ट, प्रार्थयिषीयास्ताम् प्रार्थयिषीरन्
13. धारि धातु के योग में लेनदार को चतुर्थी होती है ।
(गण 6, आत्मनेपद)
-
ध्रियमाणं शतं प्रयुङ्क्ते इति - धारयति शतम् ।
चैत्राय शतं धारयति चैत्रः चैत्र के 100 रुपए मैत्र धारण करता है।