Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीभानुचन्द्रगणिचरित दीप्तिमन्तो भृशं यस्य राजन्ते दशनास्तताः। खतोद्गतशुभध्यानवृक्षस्य प्रसवा इव ॥ ८९॥ विभान्ति यच्छिरोदेशे पलितालकपतयः।। राहुभीत्येव शरणागता इव शशित्विषः॥९॥ यद्रोि वीक्ष्य माधुर्यमतिशायि सितोपला।
लब्रयेवाविशकाचघटींसंक्षिप्तविग्रहा ॥ ९१॥ दृश्यते साम्प्रतं यस्मिन् निःस्पृहत्वमलौकिकम् । न जातुचिद्दीयमानं धनं गृह्णाति कस्यचित् ॥ ९२॥ भव्याम्भोरुहसन्दोहविबोधनदिवाकरः। वैराग्यरसपाथोधिसमुल्लासनचन्द्रमाः॥ ९३ ॥ अत्युग्रतपसां धाम ध्यानासक्तमनाः सदा।। भैक्ष्यमात्रोपजीवी च ब्रह्मचारी महामुनिः ॥ ९४ ॥ इत्थं श्रीगूर्जरायातसामन्तादिजनोदितम् ।
श्रीहीरसूरेराकर्ण्य परभागं विशांपतिः ॥ ९५ ॥ 15६६. अकब्बरकृतहीरसूरेराकारणम् ।
स्फुरन्मानं ततः प्रेषीत्तेषामाहूतिहेतवे। श्रीमत्साहिबखानस्य गूर्जरेशस्य शाहिराट् ॥ ९६ ॥ क्रमेण तत्क्रमाम्भोजे तस्मिन् हंस इवागते । सम्यक् खान्ते तदन्तःस्थं प्रमेयं प्रविभाव्य च ॥ ९७ ॥ श्राद्धान् वृद्धानथापृच्छय राजद्रगनिवासिनः। गुरूनाजूहवत्सोऽपि ततो गन्धारबन्दिरात् ॥९८॥ आकर्ष्याकारणं शाहेः प्रतस्थे श्रीगुरुस्ततः। जाचिकैः शकुनैः सानुकूलैः सूचितवैभवः ॥ ९९ ॥ क्रमादहम्मदावादपुरे सूरिः समीयिवान् । . नभोनीरधिवर्णिन्याः प्रतीरे सुप्रतीकवत् ॥१०॥ प्रीतिप्रहः प्रभुस्तत्र परिवत्रे व्रतिव्रजैः। . सुनासीर इवास्थानीमासीनः स्वर्गिणां गणैः ॥१०१॥ प्रबोधयन् सुहकपद्मान् कुहकपङ्कांश्च शोषयन् । स्पर्द्धयेव रवेः सूरेः प्रतापो व्यानशे दिशः॥१०२॥ प्रातस्तत्रत्यसङ्घन सार्द्धमुन्नतिपूर्वकम् । समं साहिबखानेन सुहृद्गोष्ठी व्यधागुरुः ॥ १०३ ॥ भृशमभ्यर्थ्यमानोऽपि तेन यानादिवस्तुभिः। तदीयं नाग्रहीत् किञ्चिनिःस्पृहा मुनयो यतः॥ १०४ ॥
20
25

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180