Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२८
श्रीभानुचन्द्रगणिचरित ॥ चतुर्थः प्रकाशः॥
अथान्येद्युः सभासीनः श्रीमान् शाहिः शुभाशयः। श्राद्धं दुर्जनशल्याख्यं समाहूयेदमब्रवीत् ॥१॥ सर्वाङ्गीणगुणग्रामभाग्यसौभाग्यशालिना। श्रीहीरसूरिणा पट्टे स्वकीये स्थापितोऽस्ति कः ॥२॥ सोऽवादीदुग्रवैराग्यसेवधिर्विजितेन्द्रियः। कामप्रदोऽपि निष्कामः सगुणोऽप्यगुणस्तथा ॥ ३ ॥ अश्राद्धोऽपि च सश्राद्धः सत्सङ्गरोऽप्यसङ्गरः। सूरिविजयसेनाख्यस्तत्पट्टे राजतेऽधुना ॥४॥ एतत्तदुक्तमाकर्ण्य हर्षोल्लसितमानसः। तदाहूतिकृते शाहिः स्फुरन्मानमलीलिखत् ॥५॥ प्रादात् श्रीभानुचन्द्राणां स्फुरन्मानं प्रगे प्रमुः। प्रेष्यं विजयसेनाख्यसूरेरित्युक्तिपूर्वकम् ॥६॥ शाहिविज्ञापिलप्रेष्यपाणिना प्रहितं च तत् । तत्प्रात्यनन्तरं तेऽपि चलनोपक्रमं व्यधुः ॥७॥ विहगैर्वर्द्धितोत्साहैस्तत्पुरात् ते प्रतस्थिरे । सार्द्ध परःशतैः शिष्यैः करीन्द्राः कलभैरिव ॥८॥ ववृधे बजतां तेषां प्रतापः प्रतिपत्तनम् । प्रतिमण्डलमुष्णांशोरिवोदीची प्रसर्पतः ॥९॥ पदे पदे च श्रीसङ्घदीयमानधनोत्करैः। यदुपास्तिकृतोऽभूवन् याचका अप्ययाचकाः॥१०॥ गान्धर्वैर्वाद्यमानानामातोद्यानां पथि खनैः। नादानुविद्धसारङ्ग इवोत्कर्णो जनोऽभवत् ॥११॥ तद्देशनासुधापानविधानाजज्ञिरे जनाः। उत्तीर्णात्यन्तमिथ्यात्वगरलाः सरलाः पथि ॥१२॥ इत्थं यथेष्टं ते लाभमजयन्तः पथि क्रमात् । श्रीमल्लाभपुरोपान्तं प्रापुः सूरिपुरन्दराः॥ १३ ॥ सुरत्राणैरनुज्ञाताः शेखसैन्यसमन्विताः। अभ्येत्यानंसिषुः सूरीन् भानुचन्द्राख्यवाचकाः ॥ १४ ॥ सूरयः शाहिना साकं हर्षोत्कर्षादमीमिलन् । सद्गुणै रञ्जितस्तेषां सोऽपि सत्कृतिमातनोत् ॥ १५॥
20
.

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180