Book Title: Yoganubhavsukhsagar
Author(s): Ruddhisagar
Publisher: Buddhisagarsuri Jain Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८० ]
तत्पट्टपूर्वाचलभानुमाली, वभूव श्रीमानजिताब्धिसूरिः । गुरुप्रतापेन ततान सोऽपि ग्रन्थाननल्पान् स्वमतिप्रभावात् ॥७॥ तत्पट्टामरभूधराग्रशिखरं भासा सदा भासयन्. दीव्यानन्दमयो विकारहितस्तन्वञ्जनेभ्यो हितम् । जन्तूनां भववारिधौ निपततां नौकायमानः सुधीः, श्रीमानृद्धिपयोनिधिर्विजयते सूरिगुणानां निधिः सुरिश्रीहरिभद्रेण रचिता योगविंशिका | तच्छायां सानुवादाञ्च सुरिनिर्मितवानसौ यावद्भूमण्डलं धत्ते, यावच्चन्द्रदिवाकरौ । तावत्तिष्ठतु मेदिन्यां ग्रन्थोऽयं सुखदायकः हेमेन्द्राब्धिमुनीश्वरेण सुधियां संमाननीयेन यः, संशोध्यादित एव सम्पूगुचितो नोतः प्रसिद्धिं मुदा । सोऽयं सर्वजनेष्टकामफलदः संजायतां भूतले, सच्छायास्वनुषादतः सुललितः श्रीविंशिकाहः शुभः ॥ ११ ॥
॥ ८ ॥
For Private And Personal Use Only
॥ ९॥
11 20 11
श्रीसूरिचक्रचक्रवर्तिहरिभद्रसूरिवरविरचितायां योगविंशिकार्या महोपाध्याय श्रीमद्-यशोविजयकृत विवरणाऽनुसारेण जैनाचार्यश्रीमद्-बुद्धिसागरसूरीश्वर पादपद्मोपासकश्रीमद्-ऋद्धिसागरसूरिविरचितच्छायाऽनुवादश्च
समाप्तः ॥ ॐ शान्तिः ॥ ३ ॥

Page Navigation
1 ... 466 467 468 469