Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 309
________________ पञ्चमी ] जयाऽलङ्कृतः ३०१ नविषयताविरहोद्देशः सोऽपादानमिति सूत्रार्थः। उक्तस्थलीयपञ्चम्या अन्तर्द्धिघटकदर्शनान्वयि कर्तृतानिरूपकत्वमेवार्थ इत्युपाध्यायकर्तृकदर्शनविषयताया यः स्वनिष्ठोऽभावस्तदुद्देश्यकव्यापारकर्ता छात्र इति तत्रान्वयबोधः। ____ इदन्तु बोध्यम् । अस्मादयं दीर्घोऽस्मादयं तार इत्यादौ नापादानपञ्चमी, दैाद्यवधेरपादानत्वस्याननुशासनात् । ध्रुवमपाय इत्यनेन हि अपाये विभागरूपक्रियायां क्रियान्तरजन्यविभागे च यदवधिभूतं तस्यापादानत्वं विधीयते न त्ववधिमात्रस्य । यदि चापायपदं वस्तुमात्रोपलक्षणं तदा तदुपादानमर्थकं स्यात्। अथ तत्पदेन क्रियामात्रमुपलक्ष्यते। अस्मादीर्घ इत्यादीचभवतीत्यध्याहार्यम्। दीर्घभवनं च दीर्घतैवेति क्रियायाः सावधित्वम्। आवश्यकश्च क्रियाध्याहारस्तद्योगमन्तरेण कारकत्वास्यानिर्वाहात् । एवं बलाहकाद्विद्योतते विद्युदित्यादौ द्योतनादिक्रियायाः सावधिकत्वविरहेण निःसृत्येत्यध्याह्रियते। अत एव नैतदपादानम् । निर्दिष्टविषयमपि तूपात्तविषयमिति वैयाकरणाः। निर्दिष्टत्वमुच्चरितत्वम्। उपात्तत्वमध्याहृतत्वम्। विषयोऽवधित्वनिरूपकः। निःसरणं च विभाग एवेति उक्तस्थलेऽध्याहृतक्रियायाः सावधिकत्वमिति चेत् । एवं सति वृक्षात्पततीत्यादौ वृक्षादेरसंग्रहः। तत्रापि विभागक्रियाऽध्याहियत इति चेत्, तत्र निर्दिष्टविषयताप्रवादविरोधः । एवमस्मादीर्घ इत्यादावपि क्रियाध्याहारे तत्समशीले माथुराः सौन्नेभ्यः आढ्यतरा इत्यादावपि क्रियाया अध्याहरणीयतया तत्रापादानस्यापेक्षितक्रियात्मकस्योपात्तविषयान्तर्भावप्रसङ्ग इति तादृशापादानयोरविशेषापत्तिः । एवं च "उपात्तविषयं किञ्चिन्निर्दिष्टिविपयं तथा। अपेक्षितक्रियं चेति त्रिधापादानमुच्यते” इति शाब्दिकविभागविरोधः। अथापायपदेन क्रियासामान्य क्रियाजन्यविभागश्च विवक्षितः । एवं च वृक्षात्पततीत्यादौ न विभागात्मकक्रियाध्याहार इति तदपादानमपि निर्दिष्टविषयम् ।

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368