Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 571
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार X. सूत्रम् सप्तम उद्देशकः १३१९ (A) गरीयान् पितामहमातामहप्रभृतिकस्तेनानुलोमी क्रियते, अथैवमपि स न ददाति स्थातुं तर्हि तस्मिन्नददति वक्रयिकमुक्तप्रकारेण अनुलोमयेत् ॥ ३३०३॥ तम्मि वि अदेंते ताहे, छिन्नमछिन्ने वि निंति उउबद्धे । वासासुं ववहारो, उउबद्धे कारणज्जाते ॥ ३३०४॥ तस्मिन्नप्यवक्रयिणि पूर्वप्रकारेण अनुलोम्यमानेऽप्यददति ऋतुबद्धे काले छिन्ने अछिन्ने वा परिपूर्णे अपरिपूर्णे वा अवधौ निर्गच्छन्ति, वर्षाकाले यद्यन्यः कोऽपि साधूनामनुकम्पको न विद्यते यो वसतिं प्रयच्छति तर्हि गत्वा राजकुले व्यवहारः कर्त्तव्यः । न केवलं वर्षासु किन्तु ऋतुबद्धेऽपि काले कारणजाते सति कर्त्तव्यः ॥ ३३०४ ॥ कारणजातमेव पृच्छतिकिं पुण कारणजातं, असिवोमादी उ बाहि होजाहि । एएहि कारणेहिं, अणुलोमऽणुसट्ठि पुव्वं तु ॥ ३३०५॥ किं पुनः कारणजातं यद्वशात् ऋतुबद्धेऽपि काले व्यवहार आश्रीयते ?[उच्यते] गाथा |३३०१-३३०७ कारणे वक्रयशालादौ वसने विधिः १३१९ (A) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606