SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार X. सूत्रम् सप्तम उद्देशकः १३१९ (A) गरीयान् पितामहमातामहप्रभृतिकस्तेनानुलोमी क्रियते, अथैवमपि स न ददाति स्थातुं तर्हि तस्मिन्नददति वक्रयिकमुक्तप्रकारेण अनुलोमयेत् ॥ ३३०३॥ तम्मि वि अदेंते ताहे, छिन्नमछिन्ने वि निंति उउबद्धे । वासासुं ववहारो, उउबद्धे कारणज्जाते ॥ ३३०४॥ तस्मिन्नप्यवक्रयिणि पूर्वप्रकारेण अनुलोम्यमानेऽप्यददति ऋतुबद्धे काले छिन्ने अछिन्ने वा परिपूर्णे अपरिपूर्णे वा अवधौ निर्गच्छन्ति, वर्षाकाले यद्यन्यः कोऽपि साधूनामनुकम्पको न विद्यते यो वसतिं प्रयच्छति तर्हि गत्वा राजकुले व्यवहारः कर्त्तव्यः । न केवलं वर्षासु किन्तु ऋतुबद्धेऽपि काले कारणजाते सति कर्त्तव्यः ॥ ३३०४ ॥ कारणजातमेव पृच्छतिकिं पुण कारणजातं, असिवोमादी उ बाहि होजाहि । एएहि कारणेहिं, अणुलोमऽणुसट्ठि पुव्वं तु ॥ ३३०५॥ किं पुनः कारणजातं यद्वशात् ऋतुबद्धेऽपि काले व्यवहार आश्रीयते ?[उच्यते] गाथा |३३०१-३३०७ कारणे वक्रयशालादौ वसने विधिः १३१९ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy