Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो
विभाग
श्री व्यवहारसूत्रस्य पीठिकानंतरः।।
॥८७||
मासेभ्योऽवगंतव्यं, उक्तंच।
जहिं नत्थि ठवण आरोवणा य नजंति सेविया मासा ।। सेवियमासेहिं भए अस्सीयं लद्धमागहियं ॥ १ ॥ एवं तु समासणं भणियं सामन्नलक्खणं बीयं । एएण लक्खणेणं झोसेयव्वाउ सब्वाओ ॥२४९॥
एवमुक्तेन प्रकारेण सामान्येनैव तु शब्द एवकारार्थो भिन्नक्रमत्वादेवं संबंध्यते, सामान्यलक्षणे बीजमिव बीजं सकल-1 माससामान्यलक्षणावगमप्ररोहसमर्थ किंचिद् भणितं, एतेनानंतरोदितेन बीजकल्पेन लक्षणेन सबो अपिकृत्स्ना अकृत्स्ना चारोपणा झोषयितव्याः, स्वबुद्धी शिष्यबुद्धी च यथावस्थिततया प्रक्षेपणीयाः, तदेवं कियंतः सिद्धा इति द्वारमुक्तमः अधना दिट्ठा निहिनामे इति द्वारं व्याचिख्यासुराह ।। कसिणाऽकसिणा एया सिद्धातो भवे पकप्पनामंमि। चउरो अतिकमादि सिद्धा तत्थेव अज्झयणे॥२५०॥
कृत्स्ना अकृत्स्नाश्वारोपणा एता अनंतरोदितसामान्यलक्षणाः प्रकल्पनाम्नि निशीथे अध्ययने सिद्धाः प्रतीताः एतेन दिट्टा निमीहनामे इति व्याख्यातमधुना तत्थेव तहा अतीयारा इति व्याख्यानयति, चउरो इत्यादि अतीचारा ये चत्वारोतिक्रमादयस्तेपि प्रायश्चित्तभेदास्तत्रैव प्रकल्पनाम्न्यध्ययने सिद्धाः, संप्रति तानेवातिक्रमादीन दर्शयति, अतिकमे वइकमे चेव अतियारे तहा श्रणायारे॥ गुरुतोय अतीयारो गुरुयतरगो अणायारो ॥२५॥
अतिक्रमणं प्रतिश्रवणतो मर्यादाया उल्लंघनमतिक्रमःविशेषेण पदभेदकरणतोऽतिक्रमो व्यतिक्रमः, तथा अतिचरणं
T
||८७॥
For Private and Personal Use Only

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330