Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
विश्वगुणादर्शचम्पू:
(वेदान्ति
अपरं च
दृश्यं मिथ्या दृष्टिकर्ताऽपि मिथ्या ___ दोषो मिथ्यैवेति या धीरमीषाम् ।। साधिष्ठानांशेपि किं नेति चिन्ता
साधिष्ठानां पण्डितानामुदेति ॥ ५१४ ॥ वि०-वयस्य ! मैवं महीसुरदूषणेषु विजृम्भिष्ठाः ॥ २१७ ॥ पारम्पर्यत आगतो निजकुले पन्था न हातव्य इ
त्यद्वैतं परिगृह्य हन्त जगतो मिथ्यात्वमाचक्षताम् ।। प्रवृद्धैः स्थिरैश्च व्यसनैः आकुलात् पीडितात्, अत एव च अतिमितमतेः अत्यल्पबुद्धेः जीवादेव, एवकारेणात्यन्तानौचित्यं सूचितम् । अपगतः परिच्छेदः परिमि. तिर्यस्मात् तादृशः य आमोदाम्बुधिः आनन्दसागरः तद्रूपः, अपरिमितानन्दरूप इत्यर्थः । तस्य परमेशितुरीश्वरस्य अभिदामभेदं उपगच्छतां जानतां तेषामद्वैतिना मशकशिशुतः मशकबालात् मदयुक्तस्य हस्तिनः अभेदः कुतो न स्यात् ? अपितु "विद्या-विनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः सम. दर्शिनः।” इति गीताप्रामाण्यात् शरीरमात्रभेदेन विरोधेऽपि सर्वत्र जीवसाम्यात् स्थादेवाभेद इति भावः ।। ५१४ ॥
दृश्यमिति । द्रष्टुं योग्यं दृश्यं रज्जु-सादि, शुक्ति-रजतादिकं वा, मिथ्या असत्यं, दृष्टेरयं सर्पः, इदं रजतं, इत्यादिभ्रान्तेः कर्ता आश्रयो देवदत्तादिश्चापि मिथ्या, दोषः पित्तादिश्च मिथ्यैव । अत्र दृश्य-दृष्टिकर्तृ-दोषशब्दैः क्रमेण सकलप्रपश्चअन्तःकरणावच्छिन्नचैतन्य-अज्ञानानि ग्राह्याणि । तेनैतत्रयमपि ज्ञानोत्तरकाले बाध. प्रतीतेर्मिथ्यैवावभासते इत्यद्वैतवेदान्तिनामभिप्रायः । इत्युक्तप्रकारा या अमीषामद्वैतवादिनां धीनिं विद्यते, सा दृश्याग्रंशत्रयेऽपि मिध्येति बुद्धिः अधिष्टानं आश्रयः रज्जुः शुक्तिर्वा, परब्रह्म च तस्मिन्नंशेऽपि किं कुतो न भवति ? इत्येवंप्रकारा चिन्ता साधिष्ठानां श्रेष्ठानां पण्डितानां विदुषामुदेति उत्पद्यते । अत्र केचित् 'अज्ञाननाशात् सत्ये अधिष्ठानांशे सा मिथ्याबुद्धिर्नोत्पद्यते इत्यद्वैतिनामभिप्रायः। अत एव आधिना कामादिमनोव्यथया सहिताः तिष्ठन्तीति साधिष्ठाः गाढाज्ञानिनस्तेषामेवेदशी चिन्तेति न्यायावतारः' इत्याहुः ॥ ५१४ ॥
वयस्येति । एवमुक्तप्रकारेण मा विज़म्भिष्ठाः उद्युक्तो मा भव ॥ २१७॥
पारम्पर्यत इति । निजकुले खवंशे परम्परायाः श्रीमद्यास-शंकराचार्यादिप्राचीनसंप्रदायस्य भावः पारम्पर्य तस्मादिति ततः आगतः प्राप्तः पन्था अद्वैतमार्गः न हातव्यः न त्याज्यः । अन्यथा अतिप्राचीनपरंपरागतसंप्रदायत्यागदोषापातप्रस. ङ्गादिति भावः । अनेन अद्वैतसंप्रदायः माध्वरामानुजीयादिसंप्रदायवन्नाधुनिकः, केवलं खकपोलकल्पितसंकेतसिद्धश्च, किंतु अतिप्राचीनश्रुत्सर्थानुसरणपूर्वकं श्रीमद्यास
For Private And Personal Use Only

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331