Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९८
विश्वगुणादर्शचम्पू:- [ मीमांसक- पश्य तावद्भगवत इव जैमिनिमुनेः शासनं वैदिकैः सर्वैरप्यनतिकमणीयम् ॥ २४१॥
तथाहिनैयायिका वा ननु शाब्दिका वा त्रयीशिरस्सु श्रमशालिनो वा ॥ वादाहवे बिभ्रति जैमिनीयन्यायोपरोधे सति मौनमुद्राम् ॥ ५६४ ॥ यच्च मीमांसकेषु दोषोद्धाटनं तदज्ञानतः ॥ २४२ ॥
भगवदनभ्युपगमनं दैवतचैतन्यनिहवश्वैषाम् ॥
कर्मश्रद्धावर्धकतत्प्राधान्यप्रदर्शनायैव ॥ ५६५ ॥ - पुनरालोच्य सबहुमानम्.. आगमरूपविचारिण्यधिकरणसहस्रशिक्षितविपक्षे ॥
खामिनि जैमिनियोगिन्यपि रज्यति हृदयमसदीयमिदम् ॥ ५६६ ॥ पश्येति । भगवतः ईश्वरस्येव जैमिनिमुनेः मीमांसाशास्त्रप्रणेतुः शासनं शास्त्ररूपाज्ञां सर्वैरपि वैदिकैर्वेदविद्भिः अनतिक्रमणीयमनुल्लङ्घनीयम् ॥ २४१ ॥ - नैयायिका इति । नैयायिकास्तार्किकाः वाथवा शाब्दिकाः शब्दशास्त्रविदः वैयाकरणा इत्यर्थः । ननु वा किंवा त्रयीशिरस्सु उपनिषत्सु श्रमशालिनः अभ्यास. शीलिनश्च, वेदान्तिन इत्यर्थः । वादः परस्परपूर्वपक्षोत्तरपक्षरूपः एव आहवो युद्धं तस्मिन् जैमिनीयस्य मीमांसाशास्त्रस्य न्यायैः अधिकरणैः उपरोधे विरोधप्रदर्शने सति मौनमुद्रां बिभ्रति धारयन्ति । प्रमाणादीनां यथार्थावगमाभावान किमपि वक्तुं शक्नुवन्तीत्यर्थः ॥ ५६४ ॥ - यच्चेति । अत एव मीमांसकेषु यत् दोषाणां 'मीमांसकाः कतिचित्-' इत्यादिपद्यद्वयप्रतिपादितानां उद्घाटनमारोपणं कृतं तत् अज्ञानतः याथातथ्येन तत्वरूपानवगमादित्यर्थः ॥ २४२ ॥ • यदुक्तं 'ब्रह्मैव नाभ्युपगतः पुरुषोत्तमः' 'देवतानां चैतन्यस्यापहवं चक्रुः' इति दूषणद्वयं तदुद्धारार्थमाह-भगवदिति । एषां मीमांसकानां भगवतः परब्रह्मणः अनभ्युपगमनं अनजीकरणं दैवतानां चैतन्यस्य निहवः अपलापश्चेति द्वयं कर्मणि यज्ञादिरूपे श्रद्धायाः आस्तिक्यबुद्धेः वर्धकं यत् तस्य यज्ञादिकर्मणः प्राधान्यं मुख्यत्वं तस्य प्रदर्शनायैव, न तु वस्तुत इत्यर्थः ॥ ५६५ ॥ . आगमेति । आगमस्य वेदस्य रूपं विधि-अर्थवाद-मन्त्रविनियोगादिखरूपं विचारयति तच्छील: आगमरूपविचारी तस्मिन् , आगमैः “न जायते म्रियते वा विपश्चित् , अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः, तरति शोकमात्मवित् , तत्त्वमसि' इत्यादिश्रुतिवचनैः रूपं खकीयं अविनाशिल-सच्चिदानन्दा.
१ 'तत्र तावदवधेहि'. 'तदापाततः'.
For Private And Personal Use Only

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331