Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ४४] पदार्थचन्द्रिकाटीकासहिता। २८३ इष्टे प्रागवधारिते सति धृतेस्तुष्टेश्च लाभो भवे
दृष्टे तु व्यसनेऽत्र तत्परिहृतिः कर्तुं जपाद्यैः क्षमा ॥ ५३३ ॥ अविस्रम्भश्च दैवज्ञवचनेष्वनुपपन्नः ॥ २२९ ॥ वृद्धि-हासौ कुमुदसुहृदः पुष्पवन्तोपैरागः
शुक्रादीनामुदयविलयावित्यमी सर्वदृष्टाः ।। आविष्कुर्वन्त्यखिलवचनेष्वत्र कुम्भीपुलाकन्यायाज्ज्योतिर्नयगतिविदा निश्चलं मानभावम् ॥ ५३४ ॥
इत्यनेन डप्रत्ययः । राहुणा केतुना वा ग्रासे, चन्द्र-सूर्यग्रहणे इत्यर्थः । पुरः ग्रासकालात् पूर्वमेव निश्चिते ज्ञाते सति, ज्योतिषिकेनेति शेषः । तापत्रयस्य आध्यात्मिकादिदुःखत्रयस्य उच्चाटनं निर्मूलनं यस्मात् तत् , तापत्रयनाशकरमित्यर्थः । तीर्थानां गङ्गादीनां यात्रार्थमिति शेषः । अटनं भ्रमणं जनस्य घटयेत् संपादयेत् । किंच ग्रहाणामानुकूल्येन इष्टे अभीष्टफले प्राक् तत्प्राप्तिकालात् पूर्वमेव अवधारिते निश्चिते सति धृतेधैर्यस्य तुष्टेः संतोषस्य च लाभः भवेत् । व्यसने दुःखे ग्रहाणां प्रातिकूल्येनेति शेषः। दृष्टे प्राग्गणितेन ज्ञाते सति तु, अत्र तस्य व्यसनस्य परिहृतिः परिहारः जपाद्यैः तत्तदनिष्टग्रहमन्त्रजपायैः, आद्यशब्देन दानादेर्ग्रहणम् । कर्तु क्षमा योग्या स्यात् । अनेन 'असुखमथ सुखं वा' इत्यादिनोतं दूषणं परिहृतमिति ज्ञेयम् ॥ ५३३ ॥
अत एव ज्यौतिषिकवचनमवश्यं माननीयमिति वक्तुमाह-अविस्रम्भ इति । दैवज्ञानां ज्योतिर्विदां वचनेषु भाषणेषु अविनम्भोऽविश्वासः अनुपपन्नः अयुक्तः २२९
कुत इत्यत आह-वृद्धि-हासाविति । कुमुदसुहृदश्चन्द्रस्य वृद्धिः शुक्लपक्षे प्रतिदिनमेकैककलया जायमाना पुष्टिः ह्रासः कृष्णपक्षे तत्क्रमेणैव जायमानः क्षयश्च तौ, पुष्पवन्तौ सूर्याचन्द्रमसौ “एकयोक्त्या पुष्पवन्तौ दिवाकर-निशाकरौ" इत्यमरः। तयोः उपरागः ग्रहणं "उपरागो ग्रहो राहुग्रस्ते विन्दौ च पूष्णि च।" इत्यमरः । शुक्रादीनां ग्रहाणां, आदिशब्देन गुर्वादीनां ग्रहणम् । उदयः विलयः अस्तमयश्च तो, इत्येवंप्रकारेण अमी कालविशेषाः सर्वैलेोकैः दृष्टाः, एते ज्यौतिषिकनिश्चिता एवेति शेषः । अत्र लोके कुम्भी अन्नपचनपात्रं पुलाकः धान्यकणः तयोायः एककणपचनज्ञानात् सर्वधान्यपाकज्ञानरूपः तस्मात् ज्योतिर्नयो ज्योतिःशास्त्रं तस्य गतिं लापनरीति विदन्ति जानन्तीति तद्विदस्तेषां अखिलानि सर्वाणि यानि वचनानि तेषु निश्चलं चञ्चलतारहितं सनिश्चयमित्यर्थः । मानभावं पूज्यभावं अविष्कुर्वन्ति प्रकटीकुर्वन्ति ॥ ५३४ ॥
१ कष्टे च'. २ 'बुद्धि'. ३ पुष्पवन्तोपरागौ'. ४ 'विदो'.
For Private And Personal Use Only

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331