Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 142
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 135 ' विशेषा० 'किमणंतगुणा भणिया जमगुरुलहुपज्जया पएसम्मि । एकेक्चम्मि अणंता पण्णत्ता वीयरागेहिं ॥ ४९१ ॥ ननु “ सव्वागासपएसग्गं सव्वागासपएसेहिं अर्णतगुणियं" इत्यत्र किमित्याकाशमदेशाः सूत्रेऽनन्तगुणा भणिताः १ । अत्रोत्तरमाह- 'जमित्यादि' यद् यस्मात्कारणात् एकैकस्मिन्नाकाशप्रदेशेऽगुरुलघुपर्याया वीतरागैस्तीर्थकर-गणधरैरनन्ताः शताः प्ररूपिताः । ततश्चाऽयमभिप्राय:- इह निश्चयनयमतेन बादरं वस्तु सर्वमपि गुरुलघु, सूक्ष्म त्वगुरुलघु । तत्राऽगुरुलघुवस्तुसंबन्धिनः पर्याया अप्यगुकलयन... भिधीयन्ते, आकाशप्रदेशाश्वाऽगुरुलघवः, अतस्तत्पर्याया अप्यगुरुलघवो भण्यन्ते । ते च तेषु प्रत्येकमनन्ताः सन्ति । दशाग्रं सर्वाकाशनदेशैरनन्तगुणमुक्तमिति भाव इति ॥ ४९१ ॥ तरेण प्रेरयन्नादयाविसेसियं नाणमक्खरं इह सुयक्खरं पगयं । तं किह केवलपज्जायमाणतुल्लं हविज्जाहि ? ॥४९२॥ - "सव्वागासपएसगं सव्वागासपएसेहि अणंतगुणियं पजवक्खरं निष्फज्जइ" इत्यत्र सूत्रे नन्यध्ययनेऽविशेषित नाणमक्खरं ति' ज्ञानमक्षरं प्रतिपादितम् , अविशेषाभिधाने च केवलज्ञानस्य महत्त्वात् तदेव तत्राऽक्षरं गम्यते, इह त पाचाराधिकारात् श्रुताक्षरमकारायेवाऽक्षरशब्दवाच्यत्वेन प्रकृतं प्रस्तुतम् । ततः को दोषः १, इत्याह- तच्चाऽकारादि श्रुताक्षर कथं केवलपर्यायमानतुल्यं भवेत् १-न कथश्चिदित्यर्थः । अयमभिप्रायः- केवलस्य सर्वद्रव्य-पर्यायवेत्तृत्वाद् भवतु सर्वद्रव्य-पर्यायमानता, श्रुतस्य तु तदनन्तभागविषयत्वात् कथं तत्पर्यायमानतुल्यता' इति ॥ अत्रोच्यते-ननु तत्रापि 'अक्खर सण्णी सम्म साइयं खलु' इत्यादिप्रक्रमेऽपर्यवसितश्रुते विचार्यमाणे “ सव्वागासपएसगं" इत्यादि मत्रं पठ्यते, ततो यथेह, तथा तत्रापि श्रुताधिकारादक्षरमकाराधेव गम्यते न तु केवलाक्षरम् । अथ ब्रओ-तत्र द्वितीयमनन्तरं मत्रं यत पठ्यते "सध्वजीवाणं पिय णं अक्खरस्स अणंतभागो निच्चुग्घाडियओ" इति, एतस्मात् केवलाक्षरं तत्र गम्यते, न तु किमनन्तगुणा भणिता यदगुरुलघुपर्ययाः प्रदेशे । एकैकस्मिन्ननन्ताः प्रज्ञप्ता वीतरागैः ॥ १९ ॥ + तथा२ सर्वाकाशप्रदेशाग्रं सर्वाकाशप्रदेशैरनन्तगुणितम् । । । तत्राविशेषितं ज्ञानमक्षरमिह श्रुताक्षरं प्रकृतम् । तत् कथं केवलपर्यायमानतुल्यं भवेत् ॥ १९॥ सर्वाकाशप्रदेशानं सर्वाकाशप्रदेशरनम्तगुणितं पर्यवाक्षरं निष्पद्यते । ५ प. छ. 'रात च। ६. गाथा ४५४ । ७ सर्वजीवामामपि चाऽक्षरस्याऽनन्तभागो नित्योद्घादितः। श्रुताक्षरम् , सकलद्वादशाङ्गविदा संपूर्णस्याऽपि श्रुताक्षरस्य सद्भावात् , 'सर्वजीवानामक्षरस्याऽनन्तभागो नित्योद्घाटः' इत्यस्याऽर्थस्याअनुपपत्तेः। अहो! असमीक्षिताभिधानम् , यत एवं सति केवलाक्षरमपि तत्र नोपपद्यते, केवलिना संपूर्णस्यापि केवलाक्षरस्य सद्भावात् , 'सर्वजीवानामक्षरस्याऽनन्तभागो नित्योद्घाट:' इत्यस्यार्थस्यानुपपत्तेरेव । अथ मनुषे-तत्राविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणात् , अपिशब्दादु वा केवलिनो विहायाऽन्येषामेवाक्षरस्याऽनन्तभागो नित्योद्बाट इति केवलाक्षरग्रहणेविरोधः।हन्त ! तदेतत् श्रुताक्षरग्रहणेऽपि समानम् , यतस्तत्राविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणात, अपिशब्दाद् वा समस्तद्वादशाङ्गीविदो विहायाऽन्येषामेवाऽस्मदादीनामक्षरस्याऽनन्तभागो नित्योद्घाट इतीहापि शक्यत एव वक्तुम् । तस्मात् तत्र, इह च श्रुताक्षरमकारायेव गम्यते ॥ ४९२॥ __ यदि वान श्रुताक्षरं तत्र केवलाक्षरमपि भवतु, न च श्रुताक्षरस्य केवलपर्यायतुल्यमानता विरुध्यते । कथम् १, इत्याह 'सयपज्जवेहिं तं केवलेण तुल्लं न होज्ज न परेहिं । स-परपज्जाएहि उ तुल्लं तं केवलेणेव ॥४९३॥ स्वकाः स्वकीया अकारे-कारो-कारादयोऽनुगताः श्रुतज्ञानस्य स्वपर्याया इत्यर्थः, तैरनुगतैः खपर्यायैस्तत् श्रुताक्षर केवलेन केवलाक्षरेण तुल्यं न भवेत् , सर्वपर्यायानन्तभागवर्तित्वाच्छुतज्ञानवपर्यायाणाम् केवलज्ञानं तु सर्वद्रव्य-पर्यायराशिममाणं, सर्वेष्वपि तेषु व्यापारात् , तथाहि-लोके समस्तद्रव्याणां पिण्डितः पर्यायराशिरनन्तानन्तस्वरूपोऽप्यसत्कल्पनया किल लक्षम् , एतन्मध्याच्छुतज्ञानस्य खपर्यायाणां किल शतम् , तदूनलक्षं तु परपर्यायाः, केवलज्ञाने त्वेतल्लक्षमपि पर्यायाणामुपलभ्यते, सर्वोपलब्धिस्वभावात् तस्य । ते चोपलब्धिविशेषाः सर्वेऽपि केवलस्य पर्यायाः स्वभावाः, शेयोपलब्धिस्वभावत्वात् ज्ञानस्य । एवं च सति लक्षपर्यायं केवलं, श्रुतस्य तु शतं स्वपर्यायाणाम् । अतस्तैस्तत्केवलपर्यायराशितुल्यं न भवेदिति स्थितम् । तर्हि परपर्यायैस्तत् तस्य तुल्यं भविष्यतीत्याह-न परैः- नापि परपर्यायैस्तत् केवलेन तुल्यं भवेत् । तथाहि- घटादिव्यावृत्तिरूपाः परपर्यायास्तस्य विद्यन्तेऽनन्तानन्ताः, कल्पनया तु शतोनलक्षमानाः, तथापि सर्वद्रव्य-पर्यायराशितुल्या न भवन्ति, सर्वपर्यायानन्तभागेन कल्पनया शतरूपेण सद्भावतस्त्वनन्तात्मकेन खपर्वायराशिना न्यूनत्वात् , केवलस्य तु संपूर्णसर्वपर्यायराशिमानत्वादिति । स्व-परपर्यायैस्तु तत् केवलपर्यायतुल्यमेव, केवलवत् तस्यापि सर्वद्रव्य-पर्यायः माणत्वादिति ।। ४९३ ।। । आह-यद्येवम् , केवलेन सहाऽस्य को विशेषः १ । उच्यते अस्ति विशेषः, यतः । स्वकपर्यवेस्तत् केवलेन तुल्यं न भवेद् न परैः । स्व-परपर्यायैस्तु तुल्यं तत् केवलेनैव ॥ ४९३ ॥ + ते हि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339